________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 266 // 1.3.2 क्षेत्रप्रमाणम्। विभागनिष्पन्नमङ्गुलप्रमाणम्। खचरभेदात्रिधा भवन्ति, तत्रौधिक जलचराणां प्रथममवगाहना निरूप्यते, साप्युत्कृष्टा योजनसहस्रम् 1 / ततस्तेषामेव [1] उपक्रमः। सम्मूईजानांतावन्मानैव 2 / ततस्तेषामेवापर्याप्तत्वविशेषितानामुत्कृष्टाप्यङ्गलासङ्खयेयभागमानैव 3 / तदनन्तरममीषामेव १.३प्रमाणम्। पर्याप्तत्वविशिष्टानामुत्कृष्टायोजनसहस्रम् 4 / इतस्तेषामेव गर्भव्युत्क्रान्तिकानामुत्कर्षवती योजनसहस्रम् 5 / अत एतेषामेवा द्रव्यादिचतुर्भेदाः पर्याप्तत्वालिङ्गितानामुत्कृष्टाऽप्यङ्गलासङ्खयेयभाग:६। ततोऽप्यमीषामेव पर्याप्तानामुत्कृष्टा योजनसहस्रम्७। इति जलचर- सूत्रम् 351 पञ्चेन्द्रियतिरश्चांसप्तावगाहनास्थानानि / अत्र च सर्वत्र योजनसहस्रमानं स्वयम्भूरमणमत्स्यानामवसेयम् / इदानीं स्थलचरेषु निरूप्यते, तेऽपि चतुष्पदोर:परिसर्पभुजपरिसर्पभेदात्रिविधा भवन्त्यत आदावौधिकचतुष्पदस्थलचराणामुच्यते / सा 1.3.2.2.1 चोत्कृष्टपदवर्तिनी देवकुर्वादिगतगर्भजद्विरदानाश्रित्य षड्गव्यूतप्रमाणा निश्चेतव्या१। ततस्तेषामेव सम्मूर्छनजत्वविशेषितानां सा गव्यूतपृथक्त्वम् 2 / ततोऽपर्याप्तानामुत्कृष्टाप्यङ्गलासङ्खयेयभाग:३। पर्याप्तानां गव्यूतपृथक्त्वम् 4 / तेषामेव गर्भजानां 1.3.2.2.1.2 उत्सेधाङ्गल गव्यूतषट्कम् 5 / तेषामेवापर्याप्तानामङ्गलासङ्खयेयभागः६। पर्याप्तानां षड्गव्यूतानि ७।इति, चतुष्पदस्थलचरपञ्चेन्द्रिय प्रयोजनम् / तिरश्चामपि सप्तावगाहनास्थानानि ।साम्प्रतं विषधराधुरःपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यक्ष्ववगाहना प्रोच्यते, तत्रौघिकोरःपरि-2 चतुष्पदोरपरिस सर्पाणांबहिपवर्तिगर्भजसोनाश्रित्योत्कृष्टा योजनसहस्रम् 1 / सम्मूर्च्छनजानां योजनपृथक्त्वम् 2 / तेषामप्यपर्याप्ताना भुजपरिसर्प मङ्गलासङ्खयेयभाग:३।पर्याप्तानां योजनपृथक्त्वम् 4 / गर्भजानांसhणांयोजनसहस्रम्५ / अपर्याप्तानामङ्गलासङ्खयेयभागः खेचरादीनां शरीरावगाहना। 6 / पर्याप्तानां योजनसहस्रम् 7 / इत्युरःपरिसपेषु सप्त स्थानान्येवं भुजपरिसपेष्वपि गोधा नकुलादिस्थलचरेष्वपीत्थमेव सप्तावगाहनास्थानानि द्रष्टव्यानि / नवरमेतेष्वाद्यपदे १सामान्यगर्भजपदे 2 पर्याप्तगर्भजपदे 3 चगव्यूतपृथक्त्वम्, सामान्य (r) तत एते...। (r) र्षतो। जलचर // 266 //