________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। / / 265 // [[1] उपक्रमः / शा० उपक्रमः। 1.3 प्रमाणम। द्रव्यादिचतुर्भेदाः सूत्रम् 351 1.3.2 परिसप्पथलयरपंचेंदियाणं पुच्छा, गोo! जहन्नेणं अंगु० असंखे०, उक्कोसेणंजोयणपुहत्तं; अपजत्तयाणंजह अंगु० असं०, उक्कोसेणं अंगुल० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्कोसेणं जोयणपुहत्तं / गन्भवक्वंतियउरपरिसप्पथलयर० जह० अंगु० असं०, उक्कोसणं जोयणसहस्स; अपज्जत्तयाणं जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्कोसेणं जोयणसहस्सं / भुयपरिसप्पथलयराणं पुच्छा, गो०! जह० अंगु० असंखे०, उक्कोसेणं गाउयपुहत्तं / सम्मुच्छिमभुय० जाव जह० अंगु० असं०, उक्को० धणुपुहत्तं / अपज्जत्तगसम्मुच्छिमभुय० जाव पुच्छा, गो०! जह० अंगु० असं०, उक्को० अंगु० असं०। पज्जत्तयाणं जह० अंगु० संखे०, उक्कोसेणंधणुपुहत्तं / गम्भवक्वंतियभुय० जावपुच्छा, गो०! जह० अंगु० असं०, उक्कोसेणं गाउयपुहत्तं; अपजत्तयाणंजह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पञ्जत्तयगब्भवक्त्रंतिय० जाव पुच्छा, गो०! जह० अंगु० संखे०, उक्को० गाउयपुहत्तं / (4) खहयरपंचेंदियतिरिक्खजोणियाणं०, गो०! जह० अंगु० असं०, उक्को० धणुपुहत्तं / सम्मुच्छिमखहयराणं जहा भुयपरिसप्पसम्मुच्छिमाणं तिसु विगमेसु तहा भाणियव्वं / गब्भवक्वंतियाणं जह० अंगु०, असं०, उक्कोसेणं धणुपुहत्तं; अपज्जत्तयाणं जहन्नेणं अंगु० असं०, उक्को० अंगु० असं०; पञ्जत्तयाणं जह० अंगु० संखे०, उक्को० धणुपुहत्तं / (5) एत्थं संगहणिगाहाओ भवंति। तंजहाजोयणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं / दोण्हं तु धणुपुहँत्तं सम्मुच्छिम होइ उच्चत्तं // 101 // जोयणसहस्स छग्गाउयाई तत्तो य जोयणसहस्सं / गाउयपुहत्त भुयगे पक्खीसु भवे धणुपुहत्तं ॥१०२॥सूत्रम् 351 // पंचेंदियतिरिक्खजोणियाणमित्यादि। इहौघिकपञ्चेन्द्रियतिरश्चांप्रथममवगाहना चिन्त्यते, साचोत्कृष्टायोजनसहस्रम्, जघन्यं तु पदं सर्वत्राङ्गलासङ्खयेयभागरूपत्वेनाविशेषानोच्यते, स्वयमेव भावनीयम् / एते च पञ्चेन्द्रियतिर्यञ्चो जलचर स्थलचर ®हु। मे। क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमङ्गुलप्रमाणम्। 1.3.2.2.1.2 उत्सेधाङ्गुल प्रयोजनम् / जलचर चतुष्पदोरपरिस भुजपरिसर्प खेचरादीनां शरीरावगाहना। // 265 //