SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ [1] उपक्रमः। शा०उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 264 // १.३प्रमाणम्। द्रव्यादिचतुर्भदा: गाहना स्वयम्भूरमणादिशङ्कादीनामवसेया, एवं त्रीन्द्रियेष्वपि स्थानत्रयेऽवगाहना भावनीया।नवरंगव्यूतत्रयं शरीरावगाहना बहिर्दीपवर्तिकर्णशृगाल्यादीनामवगन्तव्या, एवं चतुरिन्द्रियेष्वपि / नवरंगव्यूतचतुष्टयं शरीरमानंबहिीपवर्तिनांभ्रमरादीनाम् // 350 / / अथ पञ्चेन्द्रियतिर्यक्पदेऽवगाहनां निरूपयितुमाह (1) पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोअमा! जहन्नेणं अंगुलस्स असंखेजड़भाग, उक्कोसेणंजोयणसहस्सं। (2) जलयरपंचेंदियतिरिक्खजोणियाणंपुच्छा, गोयमा! एवं चेव।सम्मुच्छिमजलयरपंचेंदियाणं एवं चेव / अपजत्तगसम्मुच्छिमजलयरपंचेंदियाणं पुच्छा, जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेण वि अंगुलस्स असं०। पज्जत्तयसम्मुच्छिमजलयरपंचेंदियाणं पुच्छा, जहन्नेणं अंगु० संखे०, उक्कोसेणंजोयणसहस्सं। गब्भवक्वंतियजलयरपंचेंदियाणं पुच्छा, गो० जहन्नेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं जोयणसहस्सं / अपज्जत्तयाणं पुच्छा, गो०! जह० अंगु० असं०, उक्कोसेणं अंगु० असं०। पज्जत्तयाणं पुच्छा, गोयमा! जहन्नेणं अंगु० संखे०, उक्कोसेणंजोयणसहस्सं। (3) चउप्पयथलयराणं पुच्छा, गो०! जह० अंगुलस्स असं०, उक्कोसेणं छ गाउयाई। सम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो०! जह० अंगु० असं०, उक्कोसेणं गाउयपुहत्तं, अपज्जत्तगसम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो०!जह० अंगु० असं०, उक्को० अंगु० असं०।पज्जत्तगसम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो०! जहन्नेणं अंगु० संखे०, उक्को० गाउअपुहत्तं / गब्भवक्वंतियचउप्पयथलयरपंचेंदियाणं पुच्छा, गोयमा! जह० अंगु० असं०, उक्को० छ गाउयाई। अपज्जत्तयगब्भवक्वंतियचउप्पयथलयरपंचेंदियाणपुच्छा, गो०! जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पजत्तयाणं जहन्नेणं अंगु० संखे० उक्कोसेणंछ गाउयाई। उरपरिसप्पथलयरपंचिंदियाणं पुच्छा, गो०! जहन्नेणं अंगु० असं०, उक्कोसेणंजोयणसहस्सं / सम्मुच्छिमउरॐ अस्य पदस्यस्थाने 'महालिआ० पं० गो०'...इत्यादि वर्तते। एवं चेव' स्थाने 'पुच्छा गो० जहन्नेणं अंगु० अ० उक्कोसेणं जोयणसहस्स' वर्तते। 0 ग। सूत्रम् 351 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमङ्गुलप्रमाणम् / 1.3.2.2.1.2 उत्सेधाङ्गल प्रयोजनम्। जलचर चतुष्पदोरपरिसर्प भुजपरिसर्प खेचरादीनां शरीरावगाहना। // 264 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy