SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोग- द्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 6 // परमकल्याणकोशत्वादुद्देशादिविधिना गृह्यत इति तस्योद्देशादयः प्रवर्त्तन्ते, शेषाणि तु चत्वारि ज्ञानानि तदावरणकर्मक्षय भूमिका। क्षयोपशमाभ्यां स्वत एव जायमानानि नोद्देशादिप्रक्रममपेक्षन्ते। यतश्चैवमत आह- नो उद्दिसिज्जंती त्यादि।नो उद्दिश्यन्ते नो / सूत्रम् 2 समुद्दिश्यन्ते नोऽनुज्ञायन्ते। [3] पञ्चज्ञानतत्रेदमध्ययनादि त्वया पठितव्यमिति गुरुवचनविशेष उद्देशः। तस्मिन्नेव शिष्येणाहीनादिलक्षणोपेतेऽधीते गुरोर्निवेदिते मध्ये श्रुत ज्ञानस्यैवास्थिरपरिचितं कुर्विदमिति गुरुवचनविशेष एव समुद्देशः। तथा कृत्वा गुरोर्निवेदिते सम्यगिदं धारयान्यांश्चाध्यापये ति तद्वचनविशेष नुयोग इति। एवानुज्ञा / सुयणाणस्से त्यादि, श्रुतज्ञानस्योद्देशः समुद्देशोऽनुज्ञानुयोगश्च प्रवर्त्तते // 2 // उद्देशसमुद्देशा नुज्ञानां श्रुततत्रोद्देशादीनां त्रयाणां स्वरूपं संक्षेपत उक्तमपि विनेयानुग्रहार्थं किञ्चिद्विस्तरत उच्यते / तत्राचाराद्यङ्गस्य, उत्तराध्ययनादि प्रत्ययानिसप्तकालिकश्रुतस्कन्धस्य, औपपातिकाद्युत्कालिकोपाङ्गाध्ययनस्य चायमुद्देशविधिः / इहाचाराङ्गाद्यन्यतरश्रुतमध्येतुमिच्छति वन्दनकानि, यो विनेयः सः स्वाध्यायं प्रस्थाप्य गुरुं विज्ञपयति, भगवन्! अमुकं मम श्रुतमुद्दिशत, गुरुरपि भणति, इच्छामइति / ततो विनेयो अनुयोग विधिश्च। वन्दनकं ददाति (1), ततो गुरुरुत्थाय चैत्यवन्दनकं करोति, तत ऊर्ध्वस्थितोवामपाकृतशिष्यो योगोत्क्षेपनिमित्तं पञ्चविंशत्युच्यासमानं कायोत्सर्ग करोति, चंदेसु निम्मलयरे ति यावच्चतुर्विंशतिस्तवं चिन्तयतीत्यर्थः / तत: पारितकायोत्सर्गः सम्पूर्णं चतुर्विंशतिस्तवं भणित्वा तथास्थित एव पञ्चपरमेष्ठिनमस्कारं वारत्रयमुच्चार्य नाणं पश्चविहं पण्णत्तमित्याधुद्देशनन्दी भणति / तदन्ते चेदं पुन: प्रस्थापनं प्रतीत्यास्य साधोरिदमङ्गममुं श्रुतस्कंधमिदमध्ययनं वोद्दिशामि, क्षमाश्रमणानां हस्तेन सूत्रम) तदुभयं चोद्दिष्ट मित्येवं वदति / क्षमाश्रमणानामित्यादि त्वात्मनोऽहङ्कारवर्जनार्थमभिधत्ते / ततो विनेय इच्छामी ति भणित्वा वन्दनकं ददाति (2), तत उत्थितो ब्रवीति, संदिशत किं भणामीति, ततो गुरुर्वदति, वन्दित्वा प्रवेदये ति / ततो विनेय इच्छामी // 6 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy