________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्र १.३प्रमाणम्। सूरि वृत्तियुतम्। // 257 // विष्यन्ति, तद्यथा, पुष्कलसंवर्तक उदकरसः प्रथमः, द्वितीयः क्षीरोदः, तृतीयो घृतोदः, चतुर्थोऽमृतोदः, पञ्चमो रसोदः / [1] उपक्रमः। तत्र पुष्कलसंवर्तोऽस्य भरतक्षेत्रस्य पुष्कलं प्रचुरमपि सर्वमशुभानुभावं भूमिरूक्षतादाहादिकं प्रशस्तोदकेन संवर्तयति- शा० उपक्रमः। नाशयति / एवं शेषमेघव्यापारोऽपि प्रथमानुयोगादवगन्तव्यः / उदउल्ले सियत्ति, उदकेनाः स्यादित्यर्थः, शस्त्रता चात्रोदक द्रव्यादिचतुर्भेदाः स्यावसेया। से णं भंते! गंगाए इत्यादि। गङ्गाया महानद्याः प्रतिश्रोतो हव्यं शीघ्रमागच्छेत्, पूर्वाद्यभिमुखे गङ्गाप्रवाहे वहति सति, पश्चिमाद्यभिमुखः स आगच्छेत्तन्मध्येनेति भावः / विणिहायमित्यादि। विनिघात:, तच्छ्रोतसि प्रतिस्फलनं तमापद्येत, प्राप्नुयात्, शेषं पूर्ववत् / सेणं भंते! उदगावत्तमित्यादि। उदकावर्तोदकबिन्दोर्मध्येऽवगाह्य तिष्ठेदित्यर्थ:? सच तत्रोदकसम्पर्काकुथ्येद्वा, पूतिभावं यायात्पर्यापद्येद्वा, जलरूपतया परिणमेदित्यर्थः शेषं तथैव / पूर्वोक्तमेवार्थं संक्षेपतः प्राह- सत्थेण गाहा गतार्था / नवरंलक्षणमेवास्येदमभिधीयते, न पुनस्तं कोऽपि छेत्तुं भेतुंवारभते इत्येतत्किलशब्देन सूचयति / सिद्धत्ति, ज्ञानसिद्धाः केवलिनः, न तु सिद्धा: सिद्धिगताः, तेषां वदनस्यासम्भवादिति // 343 // |1.3.2.2.1.2 उत्सेधाङ्गलस्य ___अणंताणं वावहारियपरमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसण्हिया ति वा सहसण्हिया ति वा उहरेणू उच्छलक्ष्णति वा तसरेणू ति वा रहरेणू तिवा, अट्ठ उस्सण्हसण्हियाओ सा एगा सहसहिया, अट्ठ सहसणिहयाओ सा एगा उद्दरेणू, अट्ठ शूक्षिणकादा रभ्य धनुगव्यूउडरेणूओ सा एगा तसरेणू, अट्ठ तसरेणूओ सा एगा रहरेणू, अट्ठ रहरेणूओ देवकुरु उत्तरकुरुयाणं मणुयाणं से एगे वालग्गे, अट्ठ देवकुरु उत्तरकुरूयाणं मणुयाणं वालग्गा हरिवास रम्मगवासाणं मणुयाणं से एगे वालग्गे / अट्ठ, हरिवस्स रम्मयवासाणं मणुस्साणं वालग्गा, हेमवय हेरण्णवयवासाणं मणुस्साणं से एगे वालग्गे। अट्ट हेमवय हेरण्णवयवासाणं मणुस्साणं वालग्गा, पुव्वविदेह ®स्ख। (r) भेत्तुमारभ। 0 व।स। Gणु। 0 रूणं। 0 रूणं। ©ग। 7 हेरण्णवयाणं / सूत्रम् 344-346 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमङ्गुलप्रमाणम्। तादि प्रमाणाः। // 257 //