________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्र १]उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। सूरि वृत्ति द्रव्यादिचतुर्भेदा: युतम्। // 258 // अवरविदेहाणं मणुस्साणं से एगे वालग्गे। अट्ठ पुव्वविदेह अवरविदेहाणं मणुस्साणं वालग्गा, भरहेरवयाणं मणुस्साणं से एगे वालग्गे, अट्ठ भरहेरवयाणं मणुस्साणं वालग्गा, सा एगा लिक्खा, अट्ठ लिक्खाओ सा एगा जूया, अट्ठ जूयाओ से एगे जवमझे, अट्ठजवमो से एगे उस्सेहंगुले ॥सूत्रम् 344 // एएणं अंगुलपमाणेणं छ अंगुलाई पादो, बारस अंगुलाई विहत्थी, चउवीसं अंगुलाई रयणी, अडयालीसं अंगुलाई कुच्छी, छन्नउती अंगुलाइंसे एगे दंडे इ वा धणूइ वा जुगेइ वा नालिया इवा अक्खे इ वा मुसले इवा, एएणं धणुप्पमाणेणं दो धणुसहस्साई गाउयं चत्तारि गाउयाइंजोयणं / सूत्रम् 345 // एएणं उस्सेहंगुलेणं किं पओयणं?, एएणं उस्सेहंगुलेणं णेरइय तिरिक्खजोणिय मणूसदेवाणं सरीरोगाहणाओ मविजंति // सूत्रम् 346 // अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेनया परिमाणमात्रेति गम्यते। सैका, अतिशयेन श्लक्ष्णा, श्लक्ष्णलक्ष्णा, सैव सूक्ष्णश्लक्ष्णिका / उत्तरप्रमाणापेक्षयोत्, प्राबल्येन श्लक्ष्णश्लक्ष्णिका, उच्छ्लक्ष्णश्लक्ष्णिका, इतिरुपप्रदर्शने, वा, उत्तरापेक्षया समुच्चये। एवं श्लक्ष्णश्लक्ष्णिकेति वेत्यादिष्वपिवाच्यम् / एते चोच्छ्लक्ष्णश्लक्ष्णिकादयो यद्यपि यथोत्तरमष्टगुणत्वेन प्रतिपादयिष्यन्ते तथापि प्रत्येकमनन्तपरमाणुनिष्पन्नत्वसाम्यं न व्यभिचरन्त्यतःप्रथमं निर्विशेषितमप्युक्तं सा एगा उसण्हसण्हियाइ वेत्यादि। प्राक्तनप्रमाणादष्टगुणत्वादूवरेण्वपेक्षया त्वष्टभागवर्तित्वाच्छ्लक्ष्णश्लक्ष्णिकेत्युच्यते / स्वत: परतो वोर्ध्वाध O..हएर..। उस्सेह' नास्ति। ॐ अंगुलाणपमाणेणं 0 वइ। 7 णुस्स। (c) 'ओ' न वर्तते। 7 परमाणुतेति / इति शब्द: स्वरूप प्रदर्शने, वा शब्द उत्तर...' इतिरूपेण पाठोऽस्ति। सूत्रम् 344-346 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमङ्गुलप्रमाणम्। 1.3.2.2.1.2 उत्सेधाङ्गुलस्य उच्छ्लक्ष्णश्वक्षिणकादारभ्य धनुगव्यूतादि प्रमाणाः। // 258 //