SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 255 // शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् |339-343 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्न खलु तत्थ सत्थं कमति, (2) से णं भंते! अगणिकायस्स मज्झंमज्ाणं वीतीवदेजा?, हंता वितीवदेखा, सेणं तत्थ डोजा? नो [[1] उपक्रमः / तिणट्टे, समढे, णो खलु तत्थ सत्थं कमति, (3) से णं भंते! पुक्खलसंवट्टयस्स महामेहस्स मज्झमझेणं वीतीवदेजा?, हंता वीतीवदेज्जा, से णं तत्थ उदउल्ले सिया?, नो तिएढे समढे, णो खलु तत्थ सत्थं कमति, (4) से णं भंते! गंगाए महाणईए पडिसोयं हव्वमागच्छेज्जा?, हंता हव्वमागच्छेज्जा, सेणं तत्थ विणिघायमावज्जेज्जा?, नो तिणटेसमटे, णोखलु तत्थ सत्थं कमति, (5) सेणं भंते! उदगावत्तं वा उदगबिंदुवा ओगाहेजा? हंता ओगाहेजा, सेणं तत्थ कुच्छेज वा? परियावज्जेज वा?, णो इणमढे समढे, नो खलु तत्थ सत्थं कमति, सत्थेण सुतिक्खेण वि छत्तुं भेत्तुंच जं किर न सक्का / तं परमाणू सिद्धा वयंति आदी पमाणाणं // 10 // सूत्रम् 343 // से किं तं उस्सेहंगले, इत्यादि। उत्सेधः, अणंताणं सुहमपरमाणुपोग्गलाणमित्यादिक्रमेणोच्छ्यो वृद्धिनयनं तस्माजात- मङ्गुलप्रमाणम्। 1.3.2.2.1.2 मङ्गुलमुत्सेधाङ्गुलम्, अथवोत्सेधो नारकादिशरीराणामुच्चैस्त्वम्, तत्स्वरूपनिर्णयार्थमङ्गलमुत्सेधाङ्गलम् / तच्च कारणस्य परमाणुत्रसरेण्वादेरनेकविधत्वादनेकविधं प्रज्ञप्तं तदेव कारणानेकविधत्वं दर्शयति, तद्यथेत्यादि॥ 99 // 339 // परमाणू . इत्यादिगाथां सूत्रकृत्स्वयमेव विवरीषुराह- से किं तं परमाणू, इत्यादि। परमाणुर्द्विविधः प्रज्ञप्तः, सूक्ष्मो व्यावहारिकश्च॥ 340 // तत्र सूक्ष्मस्तत्स्वरूपाख्यानं प्रति स्थाप्योऽनधिकृत इत्यर्थः // 341 // से किंतं वावहारिए, इत्यादि / ननु कियद्भिः सूक्ष्मैनैश्चयिकपरमाणुभिरेको व्यावहारिक: परमाणुर्निष्पद्यते? अत्रोत्तरम्, अनंताणमित्यादि। अनन्तानां सूक्ष्मपरमाणुपुद्गलानां सम्बन्धिनो // 255 // ये समुदाया व्यादिसमुदायात्मकानि वृन्दानि तेषां याः समितयो बहूनि मीलनानि, तासां समागमः संयोग एकीभवनं समुदय 0 भंते', इत्यधिकम् / ॐ / (c) ग। 0 इणठे। 9 छि। Oj / 7 इं। ©व। उत्सेधाङ्गल निष्पत्तिः सूक्ष्मव्यवहारिकपरमाणुः।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy