SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। / / 254 // [[1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। रूढत्वात् / प्रतराङ्गलंतु दैर्ध्यविष्कम्भाभ्यामेव समंन पिण्डतः, तस्यैकप्रदेशमात्रत्वादिति भावः / इदमपि वस्तुवृत्त्यासङ्ख्येयप्रदेशमानम्, असत्प्ररूपणया तु सप्ता(प्त)विंशतिप्रदेशात्मकम्, पूर्वोक्तसूच्याऽनन्तरोक्तनवप्रदेशात्मके प्रतरेगुणित एतावतामेव प्रदेशानां भावाद् / एषां च स्थापना२७ऽनन्तरनिर्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरि च नव नव प्रदेशान्दत्त्वा भावनीया। तथा च दैर्घ्य विष्कम्भ पिण्डैस्तुल्यमिदमापद्यते // 337 // एएसिणं भंते, इत्यादिना सूच्यङ्गलादिप्रदेशानामल्पबहुत्वचिन्ता यथानिर्दिष्टन्यायानुसारतःसुखावसेयैव / तदेतदात्माङ्गलमिति ॥३३८॥अथोत्सेधाङ्गलनिर्णयार्थमाह से किं तं उस्सेहंगुले? 2 अणेगविहे पण्णत्ते, तंजहा- परमाणू तसरेणू रहरेणू अग्गयं च वालस्स। लिक्खा जूया य जवो अट्ठगुणविवडिया कमसो॥९९।।सूत्रम् 339 // . से किंतं परमाणू?, 2 दुविहे पण्णत्ते, तंजहा-सुहुमे य१ वावहारिए य 2 // सूत्रम् 340 // तत्थ णंजे से सुहुमे से ठप्पे // सूत्रम् 341 // से किं तं वावहारिए? 2 अणंताणं सुहुमपरमाणुपोग्गलाणं समुदयसमितिसमागमेणं से एगे वावहारिए परमाणुपोग्गले निप्पजति ॥सूत्रम् 342 // (1) सेणं भंते! असिधारं वा खुरधारं वा ओगाहेजा?, हन्ता ओगाहेजा, सेणंतत्थ छिज्जेज वा भिज्जेज वा?, नो इणटेसमटे, नो सूत्रम् 339-343 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमङ्गुलप्रमाणम्। |1.3.2.2.1.2 उत्सेधाङ्गलनिष्पत्तिः सूक्ष्मव्यवहारिकपरमाणुः। अस्य प्रश्नस्य स्थाने 'तत्थ णं जे से ववहारिए से णं', इति वर्तते। अणंताणताणं सुहुमपोग्गलाणं,' इति वर्तते। // 254 // व्याख्या। अट्ठगुणविदिया। व। Oसे एगे' न वर्तते। 0 प्फजइ।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy