________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 253 // 1.3 प्रमाणम्। सूत्रम् 336-338 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमङ्कलप्रमाणम्। चत्वरम् *।चतुर्मुखदेवकुलिकादि चतुर्मुखम्। महानाजमार्गो महापथः / इतरे पन्थानः। देवकुलसभादीनि पदानि क्वचिद्वाचना- [1] उपक्रमः। विशेषेऽत्रैवान्तरे दृश्यन्ते। शकटं गड्डकादि। रथो द्विधा यानरथः सङ्ग्रामरथश्च। तत्र सङ्ग्रामरथस्योपरि प्राकारानुकारिणी शा० उपक्रमः। कटीप्रमाणा फलकमयी वेदिका क्रियतेऽपरस्य त्वसौ न भवतीति विशेषः। यानं गन्त्र्यादि। जुग्गत्ति गोल्लविषयप्रसिद्ध द्रव्यादिचतुर्भेदाः द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितंजम्पानम् / गिल्लित्ति, हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव। थिल्लित्ति, लाटानां यदड्डपल्लाणं रूढं तदन्यविषयेषु थिल्लीत्युच्यते। सीयत्ति, शिबिका कूटाकाराच्छादितो जम्पानविशेषः / संदमाणियत्ति, पुरुषप्रमाणायामो जम्पानविशेष एव / लोहित्ति, लोही मण्डनकादिपचनिका कविल्ली। लोहकडाहत्ति, लोहमयं बृहत्कडिल्लम् / भाण्डं मृन्मयादिभाजनम् / मात्रः कांश(स्य)भाजनाधुपकरणमात्राया आधारविशेषः / उपकरणंत्वनेकविधं कटपिटकशूर्पादिकम् / शेषं तु यदिह क्वचित्किञ्चिन्न व्याख्यातं तत्सुगमत्वादिति मन्तव्यम् / तदेवमात्माङ्गलेनात्मीयात्मीयकाल- 1.3.2.2.1.1 आत्माङ्गुल सम्भवीनि वस्तून्यद्यकालीनानि च योजनानि मीयन्ते। ये यत्र काले पुरुषा भवन्ति तदपेक्षयाऽद्यशब्दो द्रष्टव्यः॥ 336 // इदंड प्रयोजनम्, कूपद्रहादिवस्तूचात्माङ्गलं सूच्यङ्गुलादिभेदात्रिविधम् / तत्र दैयेणाङ्गलायता बाहल्यतस्त्वेकप्रादेशिकी नभःप्रदेशश्रेणि: सूच्यङ्गलमुच्यते, न्यधकालीनानि च योजनानि एतच्च सद्भावतोऽसङ्खयेयप्रदेशमप्यसत्कल्पनया सूच्याकारव्यवस्थापितप्रदेशत्रयनिष्पन्नं द्रष्टव्यम्, तद्यथा 000 सूची। सूच्यैव मीयन्ते तस्य गुणिता प्रतराङ्गलम् / इदमपि परमार्थतोऽसङ्ख्ययप्रदेशात्मकम्, असद्भावतस्त्वेषैवानन्तरदर्शिता त्रिप्रदेशात्मिका सूचिस्तयैवल गुण्यते, अतः प्रत्येकं प्रदेशत्रयनिष्पन्नसूचीत्रयात्मकं नवप्रदेशसङ्ख्यं सम्पद्यते, स्थापना, / प्रतरश्चसूच्या गुणितो दैर्येण विष्कम्भत:पिण्डतश्च समसङ्ख्यं घनाङ्गुलं भवति / दैर्ध्यादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्यया घनस्येह ड्ड। 7 हि। सूचिप्रतरघनत्रयोभेदाः। // 253 //