SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्ति युतम्। // 246 // 324-327 मित्याह- अवमानसंज्ञयोपलक्षितमिति गाथार्थः॥ 94 // 324 // एतेनावमानप्रमाणेन किं प्रयोजनमित्यादि भावितार्थमेव। [१]उपक्रमः। नवरं खातंकूपादि, चितंत्विष्टिकादिरचितं प्रासादपीठादि, क्रकचितंकरपत्रविदारितं काष्ठादि, कटादय:प्रतीता एव, परिक्षेपो 1.3 प्रमाणम्। भित्त्यादेरेव परिधिः नगरपरिखादि / एतेषां खातादिसंश्रितानामभेदेऽपि भेदविकल्पनयाखातादिविषयाणां द्रव्याणांखातादीनामेवेति तात्पर्यम्, अवमानमेव प्रमाणं तस्य निर्वृत्तिलक्षणं भवतीति / तदेतदवमानमिति निगमनम् // 325 // से किं तं गणिमे, सूत्रम् इत्यादि।गण्यते सङ्ख्यायते वस्त्वनेनेति गणिममेकादि, अथवागण्यतेसङ्ख्यायते यत्तद्गणिमंरूपकादि / तत्र कर्मसाधनपक्ष 1.3.1 मङ्गीकृत्याह- जण्ण मित्यादि / गण्यते तद्गणिमम्, कथं गण्यत इत्याह- एक्को, इत्यादि // 326 // एतेन गणिमप्रमाणेन किं प्रयोजनमित्यादिगतार्थमेव / नवरं भृतक: कर्मकरो, भूति: पदात्यादीनांवृत्तिः, भक्तंभोजनम्, वेतनकंकुविन्दादिना व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम् / एतेषु विषये आयव्ययनिर्विसंश्रितानां प्रतिबद्धानां रूपकादि द्रव्याणां गणिमप्रमाणेन निर्वृत्तिलक्षणमियत्तावगमरूपं भवति। तदेतद्गणिममिति // 327 // अथ प्रतिमानप्रमाणं निरूपयितुमाह से किं तं पडिमाणे? 2 जण्णं पडिमिणिज्जइ, तंजहा, गुंजा कागणी निष्फावो कम्ममासओ मंडलओ सुवण्णो, पंच गुंजाओ कम्ममासओ कागण्यपेक्षया, चत्तारि कागणीओ कम्ममासओ, तिण्णि निष्फावा कम्ममासओ, एवं चउक्को कम्ममासओं, बारस कम्ममासया मंडलओ, एवं अडयालिसाएँ (कागणीए) मंडलओ, सोलस कम्ममासया सुवण्णो, एवं चउसट्ठिए (कागणीए) सुवण्णो ॥सूत्रम् 328 // एतेणं पडिमाणपमाणेणं किं पओयणं?, एतेणं पडिमाणपमाणेणं सुवण्ण रजत मणि मोत्तिय संख सिलप्पवालादीणं दव्वाणं रुस। (दीनां)' इत्यधिकम्। 0 निर्वि', इति न वर्तते। 0 काकण्यपेक्षयेत्यर्थः, इत्यधिकम्। 9 अडयालिसं कागणीओ। 0 चउसट्ठी कागणीओ। द्रव्यप्रमाणम्। 1.3.1.2 विभागनिष्पन्नम् 1.3.1.2. 3-4 अवमानप्रमाणम्। गणिमप्रमाणम् / सूत्रम् 328-329 1.3.1.2.5 प्रतिमानप्रमाणमा // 246 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy