________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 245 // [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 324-327 1.3.1 द्रव्यप्रमाणम्। 1.3.1. विभागनिष्पन्नम् एतेणं गणिमप्पमाणेणं किं पओयणं?, एतेणं गणिमपमाणेणं भितग भिति भत्त वेयण आय व्वयनिव्विसंसियाणं दव्वाणं गणियप्पमाणनिवित्तिलक्खणं भवति, से तंगणिमे // सूत्रम् 327 // से किंतंओमाणे, इत्यादि।अवमीयते परिच्छिद्यतेखाताधनेनेत्यवमानं हस्तदण्डादि।अथवावमीयते परिच्छिद्यते हस्तादिना यत्तदवमानंखातादि / तत्र कर्मसाधनपक्षमधिकृत्य तावदाह, जंणमित्यादि / यदवमीयते खातादि तदवमानम्, केनावमीयत इत्याह- हत्थेण वा दंडेण वेत्यादि / तत्र हस्तो वक्ष्यमाणस्वरूपश्चतुर्विंशत्यङ्गलमानः, अनेनच हस्तेन चतुर्भिर्हस्तैर्निष्पन्ना अवमानविशेषा दण्ड धनु युग नालिका ऽक्ष मुशलरूपा: षट् संज्ञा लभन्ते, अत एवाह- दंडं गाहा। दण्डं धनुर्युगं नालिकां चाक्षं मुशलं चकरणसाधनपक्षमङ्गीकृत्यावमानसंज्ञया विजानीहीति सम्बन्धः / दण्डादिकं प्रत्येकं कथम्भूतमित्याह-चतुर्हस्तम् / दशभिर्नालिकाभिनिष्पन्नांरखंच विजानीयवमानसंज्ञयेतिगाथार्थः॥९३॥ ननु यदि दण्डादयः सर्वेचतुर्हस्तप्रमाणास्तइँकेनैव दण्डाद्यन्यतरोपादानेन चरितार्थत्वात्किमिति षण्णामप्युपादानम्? उच्यते, मेयवस्तुषु भेदेन व्याप्रियमाणत्वात् / तथा चाहवत्थुमि गाहा। वास्तुनि गृहभूमौ, मीयतेऽनेनेति मेयं मानमित्यर्थः। लुप्तद्वितीयैकवचनत्वेन हस्तं विजानीहीति सम्बन्धः। हस्तेनैव वास्तु मीयत इति तात्पर्यम् / क्षेत्रे कृषिकर्मादिविषयभूते चतुर्हस्तवंशलक्षणं दण्डमेव मानं विजानीहि / धनुरादीनां चतुर्हस्तत्वे समानेऽपिरूढिवशाद्दण्डसंज्ञाप्रसिद्धेनैवावमानविशेषेण क्षेत्रं मीयत इति हृदयम् / पथिमार्गविषये धनुरेव मानम्, मार्गगव्यूतादिपरिच्छेदो धनुःसंज्ञाप्रसिद्धेनैवावमानविशेषेण क्रियते, न दण्डादिभिरिति भावः / खातंच कूपादि नालिकयैव यष्टिविशेषरूपया मीयत इति गम्यते / एवं युगादेरपि यस्य यत्र व्यापारो रूढस्तस्य तत्र वाच्यः / यत्कथम्भूतं हस्तदण्डादिक0...आयव्वयसंसिआण। 0 नैव। भ्य। 0 दि। 1.3.1.2.3-4 अवमानप्रमाणम् गणिमप्रमाणम् / // 24 //