________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 244 // भारो॥सूत्रम् 322 // एएणं उम्माणपमाणेणं किं पयोयणं ? एतेणं उम्माणपमाणेणं पत्त अगलु तगर चोययं कुंकुम खंड गुल मच्छंडियादीणं दव्वाणं उम्माणपमाणणिव्वत्तिलक्खणं भवति / सेतं उम्माणपमाणे ॥सूत्रम् 323 // से किं तं उम्माणे, इत्यादि / उन्मीयते तदित्युन्मानमुन्मीयतेऽनेनेति वोन्मानमित्यादि / तत्र कर्मसाधनपक्षमधिकृत्याह- जं उम्मिणिज्जईत्यादि। यदुन्मीयते प्रतिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानम्, तद्यथा, अर्द्धकर्षइत्यादि। पलस्याष्ट्रमांशोऽर्द्धकर्षः, तस्यैव चतुर्भागः कर्षः, पलस्यार्द्धमपलमित्यादि। सर्वं मागधदेशप्रसिद्धं सूत्रसिद्धमेव / / 322 // नवरं एलापत्र कर्मारीपत्रादिकं पत्रम्, चोयओफलविशेषः, मच्छण्डिका शर्कराविशेषः // 323 // अवमानं विवक्षुराह से किं तं ओमाणे? 2 जण्णं ओमिणिज्जति, तंजहा- हत्थेण वा दंडेण वा धणुएण वा जुगेण वा णालियाए वा अक्खेण वा मुसलेण वा, दंडं धणू जुगंणालियाय अक्खमुसलंच चउहत्थं / दसनालियंच रज्जु वियाण ओमाणसण्णाए॥१३॥वत्थुमि हत्थ मिजं खित्ते दंडं धणुंच पत्थम्मि।खायं च नालियाए वियाण ओमाणसण्णाए ॥९४॥सूत्रम् 324 // एतेणं ओमाणपमाणेणं किंपओयणं?, एतेणं ओमाणपमाणेणंखाय चिय करगचित कडपडभित्ति परिक्खेवसंसियाणंदव्वाणं ओमाणपमाणनिवित्तिलक्खणंभवति, सेतं ओमाणे ॥सूत्रम् 325 // से किं तं गणिमे? 2 जण्णं गणिज्जति, तंजहा- एक्को दसगं सतं सहस्सं दससहस्साई सतसहस्सं दससयसहस्साई कोडी // सूत्रम् 326 // पत्ता अगर (मु०) अगरु (प्र०)। (c) पलाश। त्स्य। 0 क्के। मे। 0 पत्थंमि। 0 अव। खायचिअरइअकरकचिय। 0 एगो दस सयं। उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 322-323 1.3.1 द्रव्यप्रमाणम्। 1.3.1.2 विभागनिष्पन्नम् 1.3.1.2.2 उन्मानप्रमाणम्। तस्यार्धकर्षकधपलपलादि भेदाः / सूत्रम् 324-327 1.3.1.2 विभागनिष्पन्नम्। 1.3.1.2.3-4 अवमानप्रमाणम्। गणिमप्रमाणम्। // 244 //