________________ शा०उपक्रमः। 1.3 प्रमाणम्। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 243 // 313-321 1.3.1 द्रव्यप्रमाणम्। 1.3.1.1 1.3.1.2 कादेश्चतुर्भागविवर्द्धितंचतुर्भागाधिकमभ्यन्तरशिखायुक्तंयद्रसमानं विधीयतेक्रियते तद्रसमानप्रमाणमुच्यते।धान्यस्याद्रवरूपत्वा- [1] उपक्रमः / त्किल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भवोऽतो बहिःशिखाऽभावाद्धान्यमानाच्चतुर्भागवृद्धिलक्षणयाऽभ्यन्तरशिखया युक्तत्वाच्चाभ्यन्तरशिखायुक्तमित्युक्तम् / तद्यथा, चतुःषष्टिकेत्यादि। इदमुक्तं भवति, षट्पञ्चाशदधिकशतद्वयपल द्रव्यादिचतुर्भेदाः मानामाणिकानाम वक्ष्यमाणं रसमानम् / तस्य चतुःषष्टितमभागनिष्पन्नाऽर्थादेव चतुष्पलप्रमाणा चतुःषष्टिका। एवंमाणिकाया , सूत्रम् एव द्वात्रिंशत्तमभागवर्तित्वादष्टपलप्रमाणा द्वात्रिंशिका। तथा माणिकाया एव षोडशभागवर्तित्वात्षोडशपलप्रमाणा षोडशिका, तस्या एवाष्टमभागवर्तित्वावात्रिंशत्पलपरिमाणाष्टभागिका, तस्या एव चतुर्थभागवर्तित्वाच्चतुःषष्टिपलमाना चतुर्भागिका, तस्या एवार्द्धभागवर्तिन्यष्टाविंशत्यधिकपलशतमानार्द्धमाणिका। इदं च बहुषु वाचनाविशेषेषुन दृश्यत एव / षट्पञ्चाशदधिकशतद्वय- प्रदेशनिष्पन्नम्। पलप्रमाणा माणिका। द्वाभ्यां चतुःषष्टिकाभ्यामेका द्वात्रिंशिका भवतीत्यादि गतार्थमेव // 320 // यावदेतेन रसमानप्रमाणेन / विभागनिष्पन्नम् किं प्रयोजनम्? अत्रोत्तरम्, एतेन रसमानप्रमाणेन वारक घटक करक गर्गरी दृतिक करोडि कुण्डिकासंश्रितानां रसानां रसस्य विभागनिष्पन्न स्य मानोन्मानायन्मानम्, तदेव प्रमाणंतस्य निर्वृत्ति: सिद्धिस्तस्या लक्षणंपरिज्ञानं भवति। तत्रातीवविशालमुखा कुण्डिकैव करोडि उच्यते, विमानगणिम प्रतिमानादि शेषं प्रतीतम्, क्वचित्कलसिके ति दृश्यते / तत्र लघुतरः कलश एव कलशिकेत्यभिधीयते, एवमन्यदपि वाचनान्तरमभ्यूह्यम्। पञ्चभेदाः। से तमित्यादि निगमनद्वयम् // 321 // अथोन्मानमभिधित्सुराह से किं तं उम्माणे? 2 जण्णं उम्मिणिज्जइ / तंजहा- अद्धकरिसो करिसो अद्धपलं पलं अद्धतुला तुला अद्धभारो भारो। दो अद्धकरिसा करिसो, दो करिसा अद्धपलं, दो अद्धपलाई पलं, पंचुत्तरपलसतिया तुला, दस तुलाओ अद्धभारो, वीसं तुलाओ (c) प्रमाणा।® तुर्भा। 0 करोडिका। 7 पंच पलसइआ तुला (मु०) पंचुत्तर (प्र०) तुलापलशतमिति तु कोशयोः। 1.3.1.2.1 मानप्रमाणम्। // 243 //