________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 242 // शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदा: सत्रम 1.3.1 द्रव्यप्रमाणम्। 1.3.1.2 प्रदेशैर्निष्पन्नत्वात्प्रदेशनिष्पन्नमुक्तम् // 315 // द्वितीयं तु स्वगतप्रदेशान्विहायापरो विविधो विशिष्टोवा भागोभङ्गो विकल्पः [1] उपक्रमः। प्रकार इतियावत्, तेन निष्पन्नं विभागनिष्पन्नम्। तथाहि, न धान्यमानादेः स्वगतप्रदेशाश्रयणेन स्वरूपं निरूपयिष्यतेऽपितु दो। असतीओ पसंतीत्यादिको यो विशिष्टः प्रकारस्तेनेति। तच्च पञ्चविधम्, तद्यथा, मानमुन्मानमवमानं गणिमं प्रतिमानम्॥३१६ // पुनरपि मानप्रमाणं द्विधा धान्यमानप्रमाणं च रसमानप्रमाणं च॥ 317 // तत्र मानमेव प्रमाणं मानप्रमाणम्, धान्यविषयं मान |313-321 प्रमाणं धान्यमानप्रमाणम्। तच्च दो असतीओ, इत्यादि। अश्नुते तत्प्रभवत्वेन समस्तधान्यमानानि व्याप्नोतीत्यसतिः, अवानखहस्ततलरूपा, तत्परिच्छिन्नं धान्यमपि तथोच्यते, तद्द्येन निष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा 1.3.1.1 प्रसृतिः। द्वे च प्रसृती सेतिका, सा च नेह प्रसिद्धा गृह्यते, मागधदेशप्रसिद्धस्यैवात्र मानस्य प्रतिपिपादयिषितत्वादत इयं प्रदेशनिष्पन्नम्। तत्प्रसिद्धा काचिदवगन्तव्या। चतस्रः सेतिका: कुडवः। ते चत्वारः प्रस्थः, अमी चत्वार आढक इत्यादि सूत्रसिद्धमेव, याव विभागनिष्पन्नम् दष्टभिराढकशतैर्निवृत्तो वाहः।। 318 // अत्राह शिष्यः, एतेनासत्यादिना धान्यमानप्रमाणेन किं प्रयोजनम्?, किमनेन विधीयत विभागनिष्पन्नइत्यर्थः / अत्रोत्तरम्, एतेन धान्यमानप्रमाणेन मुक्तोली मुरवे ड्डरा ऽलिन्दा ऽपवारिसंश्रितानाम् मुक्तोल्याद्याधारगतानां धान्यानां वमानगणिमधान्यस्य यन्मानम्, इयत्तालक्षणं तदेव प्रमाणम्, तस्य निर्वृत्तिः सिद्धिस्तस्या लक्षणं परिज्ञानं भवति, एतावदत्र धान्यमस्तीति परिज्ञानं भवतीत्यर्थः / तत्र मुक्तोली, मोट्टा, अध उपरि च सङ्कीर्णा मध्ये त्वीषद्विशाला कोष्टिका मुरवः / गन्त्र्या उपरि 1.3.1.2.1 यद्दीयते सुम्बादिव्यूतं ढञ्चनकादि त दिड्डरम्, अलिन्दकंकुण्डकम्, अपवारिदीर्घतरधान्यकोष्ठाकारविशेषः॥३१९॥रसमानप्रमाणमाह से किं तमित्यादि / रसो मद्यादिस्तद्विषयं मानमेव प्रमाणं रसमानप्रमाणम्। किमित्याह- धान्यमानप्रमाणात्सेति मुक्तोलीमुरवेदूरालिन्दापचारिसंश्रितानां / 7 (द्दा) इत्यधिकम्।0..कोष्टिका, मुखं गन्त्र्या..इति वर्तते। तदिदूरं / आलिन्दकं कुण्डुल्कम् अपचारि..। स्य मानोन्माना प्रतिमानादि पञ्चभेदाः। मानप्रमाणम्। // 242 //