SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 235 // 1.2 नाम। सूत्रम् 1.2.10 दशनाम। एवं त्रीणि मधुराणिसमाहृतानि त्रिमधुरम्, पात्रादिगणे दर्शनादिह पञ्चपूलीत्यादिवत् स्त्रियामीप्रत्ययो न भवति / एवं शेषाण्यप्यु [1] उपक्रमः / दाहरणानि भावनीयानि // 296-98 // द्वितीयादिविभक्त्यन्तपदानां समासस्तत्पुरुषः। तत्र तीर्थे काक इवास्ते तीर्थकाकः, ध्वाङ्क्षण क्षेपे (पा०२/१/४२) इति सप्तमीतत्पुरुषः,शेषं प्रतीतम्॥२९९॥पूर्वपदार्थप्रधानोऽव्ययीभावः / तत्र ग्रामस्यानुसमीपेन मध्येन वाऽशनिर्गता अनुग्रामम्, एवं नद्याः समीपेन मध्येन वा अनुनदीत्याद्यपि भावनीयम् // 30 // सरूपाणामेकशेष एक |293-301 विभक्ता (पा० 1/2/64) वित्यनेन सूत्रेण समानरूपाणामेकविभक्तियुक्तानां पदानामेक शेष: समासो भवति / सति समास एक: शिष्यतेऽन्ये तु लुप्यन्ते, यश्च शेषोऽवतिष्ठते स आत्मार्थे लुप्तस्य लुप्तयोर्खप्तानां चार्थे वर्तते / अथैकस्य लुप्तस्यात्मनश्चार्थे ..10 वर्तमानात्तस्माद्रुिवचनं भवति / यथा पुरुषश्च पुरुषश्चेति पुरुषौ, द्वयोश्च लुप्तयोरात्मनश्वार्थे वर्तमानाद्बहुवचनं यथा पुरुषश्च 3 पुरुषाः। एवंबहूनांलुप्तानामात्मनश्चार्थे वर्तमानादपि बहुवचनं यथा पुरुषश्च 4 पुरुषा इति, जातिविवक्षायांतु सर्वत्रैकवचनमपिल भावनीयम् / इत:सूत्रमनुमियते, जहा एगो पुरिसोत्ति, यथैकः पुरुषः, एकवचनान्त: पुरुषशब्द इत्यर्थः, एकशेषे समासे सति षड्विम्। बह्वर्थवाचक इति शेषः / तहा बहवे पुरिसत्ति, तथा बहवः पुरुषाः, बहुवचनान्तः पुरुषशब्द इत्यर्थः, एकशेषे समासे सति बह्वर्थवाचक इति शेषः / यथा चैकशेषे समासे बहुवचनान्त: पुरुषशब्दो बह्वर्थवाचकस्तथैकवचनान्तोऽपीति न कश्चिद्विशेषः। सामासिकादि / एतदुक्तं भवति, यथा पुरुषश्च 3 इति विधायैकपुरुषशब्दशेषता क्रियते तदा यथैकवचनान्त: पुरुषशब्दो बहुनर्थान्वक्ति तथा बहुवचनान्तोऽपि, यथा बहुवचनान्तस्तथैकवचनान्तोऽपीति न कश्चिदेकवचनान्तत्वबहुवचनान्तत्वयोर्विशेषः, केवलंजातिविवक्षायामेकवचनं बह्वर्थविवक्षायां तु बहुवचनमिति / एवं कार्षापण शाल्यादिष्वपि भावनीयम्। अयं च समासो द्वन्द्वविशेष 0प्र0 क्षेप (कातं)' इति। 0 निर्गता' इत्यधिकम् / ॐ श्री।७ बह्वर्थान् / O 'त्व' नास्ति / प्रमाणनाम। 1.2.10.10.3 द्रव्यप्रमाण धर्मास्तिकायादि 1.2.10.10.4 भावप्रमाणं सप्तविधंसामासिकनिरूपणम्। // 235 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy