________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्ति |१.२नाम। युतम्। | / / 231 // से किं तं जीवियाहेउं? 2- अवकरए उक्कुरुडए उज्यूियए कजवए सुप्पए / सेतं जीवियाहेउं / / सूत्रम् 290 // [1] उपक्रमः। से किं तं आभिप्पाउयनामे? 2- अंबए निंबए बबूलए पलासए सिणए पिलुयए करीरए। सेतं आभिप्पाउयनामे / सेतं ठवणप्पमाणे॥सूत्रम् 291 // / अथ किं तत्स्थापनाप्रमाणं? स्थापनाप्रमाणं सप्तविधमित्यादि। नक्खत्तगाहा / इदमत्र हृदयम्, नक्षत्र देवता कुल पाषण्ड-8 सूत्रम् गणादीनि वस्तून्याश्रित्य यत्कस्यचिन्नामस्थापनं क्रियते सेह स्थापना गृह्यते, न पुनः यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणी-8 त्यादिना पूर्वं परिभाषितस्वरूपा। सैव प्रमाणम्, तेन हेतुभूतेन नाम सप्तविधं भवति / / 284 // तत्र नक्षत्राण्याश्रित्य यन्नाम स्थाप्यते तदर्शयति, कृत्तिकासु जातः कार्तिकः, कृत्तिकाभिर्दत्तः कृत्तिकादत्त, एवं कृत्तिकाधर्मः, कृत्तिकाशर्मः, कृत्तिकादेवः, कृत्तिकादासः, कृत्तिकासेन:, कृत्तिकारक्षितः, एवमन्यान्यपिरौहिण्यादिसप्तविंशतिनक्षत्राण्याश्रित्य नामस्थापना द्रष्टव्या। तत्र सर्वनक्षत्रसङ्गाहार्थं कत्तिय, रोहिणी त्यादि गाथात्रयं सुगमम् / नवरमभीचिनक्षत्रेण सह पठ्यमानेषु नक्षत्रेषु कृत्तिकादिरेव प्रमाणनाम। क्रम इत्यश्विन्यादिक्रममुत्सृज्येत्थमेव पठितवानिति // 86-88 // 285 // एषांचाष्टाविंशतिनक्षत्राणामधिष्ठातारः क्रमेणा-2 नक्षत्रादि ग्न्यादयोऽष्टाविंशतिरेव देवताविशेषा भवन्त्यत: कृत्तिकादिनक्षत्रे जातस्य कश्चिदिच्छादिवशतस्तदधिष्ठातृदेवता एवाश्रित्य / नामस्थापनं विधत्त इत्येतद्दर्शनार्थमाह- से किं तं देवयाणामे, इत्यादि। अग्निदेवतासु जात आग्निक एव मग्निदत्तादीन्यपि। नक्षत्रदेवतानां सङ्गाहार्थमग्गीत्यादि गाथाद्वयम् / तत्र कृत्तिकानक्षत्रस्याधिष्ठाताऽग्निः, रोहिण्याः प्रजापतिः, एवं मृगशिरः // 231 // प्रभृतीनां क्रमेण सोमो रुद्रोऽदितिर्ब्रहस्पतिः सर्पः पितृ भगोऽर्यमा सविता त्वष्टा वायुरिन्द्राग्निर्मित्र इन्द्रो निक्रति रम्भो विश्वो (c) जीवियनामे। (c) कु। (c) लुए। 0 संज्ञाशब्दत्वाददन्तता। या। 284-291 1.2.10 दशनाम। 1.2.10.10 प्रमाणनाम। |1.2.10.10.2 स्थापना सप्तभेदास्तेषाञ्च कार्तिकादि प्रभेदाः।