________________ १.२नाम। / / 227 // 272-281 दशनाम। 1.2.10.9 श्रीअनुयोग-नाम यथा सिंगी सिंहीत्यादिगाथा। शृङ्गमस्यास्तीति शृङ्गीत्यादीन्यवयवप्रधानानि सर्वाण्यपिसुगमानि / नवरं द्विपदंस्त्र्यादि, [1] उपक्रमः। द्वारंमलधारि चतुष्पदंगवादि, बहुपदं कर्णशृगाल्यादि। अत्रापि पादलक्षणावयवप्रधानता भावनीया। कउहित्ति / ककुदं स्कन्धासन्नोन्न- शा० उपक्रमः। श्रीहेमचन्द्रसूरि वृत्ति- तदेहावयवलक्षणमस्यास्तीति ककुदीवृषभ इति // 83 // परियरगाहा। परिकरबन्धेन विशिष्टनेपथ्यरचनालक्षणेन भटंशूरपुरुष युतम्। जानीयाल्लक्षयेत्, तथा निवसनेन विशिष्टरचनारचितपरिधानलक्षणेन महिलांस्त्रीम्, जानीयादिति सर्वत्र सम्बध्यते। धान्यद्रोणस्य / सूत्रम् पाक: स्विन्नतारूपस्तं च तन्मध्याद्गृहीत्वा निरीक्षितेनैकेन सिक्थेन जानीयाद् / एकया च गाथया लालित्यादिकाव्यधर्मोपेतया 1.2.10 श्रुतया कविं जानीयाद्। अयमत्राभिप्रायः, यदा स नेपथ्यपुरुषाद्यवयवरूपपरिकरबन्धादिदर्शनद्वारेण भटमहिला पाक कविशब्दप्रयोगं करोति तदा भटादीन्यपि नामान्यवयवप्रधानतया प्रवृत्तत्वादवयवनामान्युच्यन्त इतीह तदुपन्यास इति। संयोगनाम / इदं चावयवप्रधानतया प्रवृत्तत्वात्सामान्यरूपतयाँप्रवृत्तात्वागौणनाम्नो भिद्यत इति 8 // 84 // 271 // से किंतं संजोगेणं? संजोगे चउव्विहे पण्णत्ते, तंजहा- दव्वसंजोगे१खेत्तसंजोगे 2 कालसंजोगे 3 भावसंजोगे ४॥सूत्रम् 272 / / सचित्तादि से किं तं दव्वसंजोगे? 2 तिविहे पण्णत्ते, तंजहा- सचित्ते 1 अचित्ते 2 मीसए 3 // सूत्रम् 273 // से किंतं सचित्ते? 2 गोहिंगोमिए, महिसीहिं माहिसिए, ऊरणीहिं ऊरणिए, उट्टीहिं उट्टवाले, सेतं सचित्ते ॥सूत्रम् 274 / / सुषमसुषमजा दिप्रशस्तादि से किं तं अचित्ते? 2 छत्तेण छत्ती, दंडेण दंडी, पडेण पडी, घडेण घडी, कडेण कडी, से तं अचित्ते // सूत्रम् 275 // से किंतं मीसए? 2 हलेणं हालिए, सकडेणंसाकडिए, रहेणंरहिए, नावाए नाविए, सेतं मिसए, सेतंदव्वसंजोगे॥सूत्रम् 276 // से किंतं खेत्तसंजोगे? 2 भारहे एरवए हेमवए एरण्णवए हरिवस्सए रम्मयवस्सए पुव्वविदेहए अवरविदेहए, देवकुरुए उत्तरकुरुए सामान्यरूपतयाऽप्रवृत्तात्वागौ। 0 महिसए। Oणी।ट्टी। ग। 0 हरिवासए रम्मगवासए। द्रव्यक्षेत्रकालभावभेदाः। तेषामनुक्रमेण भारतादि प्रभेदाः। // 227 //