________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 226 // |१.२नाम। सूत्रम् |267-271 |1.2.10 दशनाम। 1.2.10.4-8 यथायोगं सर्वत्र भावनीया। ननु च नोगौणादिदं न भिद्यत इति चेद्, नैतदैवम्, तस्य कुन्तादिप्रवृत्तिनिमित्ताभावमात्रेणै- | [1] उपक्रमः। वोक्तत्वादस्य तु प्रतिपक्षधर्मवाचकत्वसापेक्षत्वादिति विशेषः 4 // 267 // से किं तं पाहण्णयाए, इत्यादि / प्रधानस्य भावः | शा० उपक्रमः। प्रधानता, तया किमपिनाम भवति / यथा बहुष्वशोकवृक्षेषु स्तोकेषुत्वाम्रादि पादपेष्वशोकप्रधानं वनमशोकवनमिति नाम / सप्तपर्णाः सप्तच्छदास्तत्प्रधानं वनं सप्तपर्णवनमित्यादि सुगमम् / नवरमत्राप्याह, ननु गुणनिष्पन्नादिदं न भिद्यते / नैवम्, तत्र क्षमादिगुणेन क्षमणादिशब्दवाच्यस्यार्थस्य सामस्त्येन व्याप्तत्वादत्र त्वशोकादिभिरशोकवनादिशब्दवाच्यानां वनानां सामस्त्येन व्याप्तेरभावादिति भेदः 5 // 268 // से किं तं अणाइसिद्धतेण मित्यादि। अमनम्, अन्तो वाच्यवाचकरूपतया न परिच्छेदोऽनादि सिद्धश्चासावन्तश्चानादिसिद्धान्तस्तेन / अनादिकालादारभ्येदं वाचकमिदं तु वाच्यमित्येवं सिद्धः प्रतिष्ठितो प्रतिपक्षं, योऽसावन्तः, परिच्छेदस्तेन किमपि नाम भवतीत्यर्थः। तच्च प्राग्व्याख्यातार्थं धर्मास्तिकायादि, एतेषां च नाम्नामभिधेयं धर्मास्तिकायादिवस्तुन कदाचिदन्यथात्वंप्रतिपद्यते, गौणनाम्नस्तु प्रदीपादेरभिधेयं दीपकलिकादि परित्यजत्यपिस्वरूप- सिद्धान्तं, नाम, मित्येतावता गौणनाम्नः पृथगेतदुक्तमिति 6 // 269 // से किं तं नामेण मित्यादि। नाम पितृपितामहादेर्वाचकमभिधानं तेन अवयवमिति हेतुभूतेन पुत्रपौत्रादिनाम भवति। किं पुनस्तदित्याह- पिउपियामहस्स नामेणं उन्नामियए, त्ति। पिता च पितामहश्च तयोः समाहारस्तस्य, अथवा पितुः पितामहः पितृपितामहस्तस्य वाचकेन बन्धुदत्तादिनाम्ना यः पुत्रादिरुन्नामित उत्क्षिप्तः प्रसिद्धिं गत इतियावत्स एव नामतद्वतोरभेदोपचारान्नाम्ना हेतुभूतेन नामोच्यत इत्यर्थः। पित्रादेर्यद्वन्धुदत्तादिनामासीत्तत्पुत्रादेरपि // 226 // तदेव विधीयमानं नाम्ना नामोच्यत इति तात्पर्यम्, 7 // 270 ॥से किं तं अवयवेण मित्यादि। अवयवोऽवयविन एकदेशस्तेन 0केष्वाम्रा...10मिए। प्रधानता, अनादि नामानि।