________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 209:1 १.२नाम। 1.2.7 गा०४६-५६ अयमर्थः, यधुरसि स्वरो विशालस्त रोविशुद्धम्, कण्ठे यदि स्वरो वर्तितोऽस्फुटितश्च तदा कण्ठविशुद्धम्, शिरसि प्राप्तो [1] उपक्रमः। यदिनानुनासिकस्तत: शिरोविशुद्धम्, अथवोर:कण्ठशिरस्सु श्लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद्गीयते तदुरःकण्ठशिरोविशुद्धम्, गीयतेगेयमिति संबध्यते। किंविशिष्टमित्याह- मृदुकं मृदुनाऽनिष्ठुरेण स्वरेण यद्गीयते तन्मृदुकम्।यत्राक्षरेषु घोलनया सञ्चचरन्स्वरोरङ्गतीव तद्धोलनाबहुलं रिभितम्। गेयपदैर्बद्धं विशिष्टविरचनया रचितं पदबद्धम् / ततश्च पदत्रयस्य कर्मधारयः। सूत्रम् 260 समतालपडुक्खेवं ति तालाशब्देन हस्ततालासमुत्थः, उपचाराच्छब्दो विवक्षितः / मुरज कांसिकादिगीतोपकारकातोद्यानां सप्तनाम। ध्वनिः प्रत्युत्क्षेपः, नर्तकीपदप्रक्षेपलक्षणो वा प्रत्युत्क्षेपः। समौ गीतस्वरेण तालप्रत्युत्क्षेपौ यत्र तत्समतालप्रत्युत्क्षेपम्। सत्तस्सरसीभरं ति, सप्त स्वराः सीभरन्त्यक्षरादिभिः समा यत्र तत्सप्तस्वरसीभरं गीतमिति // 49 // ते चामी सप्त स्वराः, अष्टौ गुणाः सप्त स्वरा स्त्रिणि अक्खरसमंगाहा। यत्र दीर्घऽक्षरे दीर्घो गीतस्वरः क्रियते, ह्रस्वे ह्रस्वः, प्लुते प्लुतः, सानुनासिकेतु सानुनासिकः, तदक्षरसमम् वृत्तानि हे १।यद्गीतपदं नामिकादिकं यत्र स्वरेऽनुपाति भवति तत्तत्रैव यत्र गीयते तत्पदसमम् 2 / यत्परस्पराहँतहस्ततालस्वरानुसारिणा भणित्यौ तथा मधुर खर रूक्ष स्वरेण गीयते तत्तालसमम् ३।शृङ्ग दार्वाद्यन्यतरवस्तुमयेनाङ्गलीकोशकेन समाह ततन्त्रीस्वरप्रकारो लयस्तमनुसरता स्वरेण चतुर विलम्बित यद्गीयते तल्लयसमम् 4 / प्रथमतोवंशतन्त्र्यादिभिर्यः स्वरोगृहीतस्तत्समेन स्वरेणगीयमानं ग्रहसमम् 5 / निःश्वसितोच्छुसितमान द्रुत विस्वरमनतिक्रामतो यद्यं तन्निःश्वसितोच्छुसितसमम्६ / वंशतन्त्र्यादिष्वेवाङ्गलीसञ्चारसमं यद्गीयते तत्सञ्चारसमम् 7 / एवमेते स्वराः निरूपणमुपसप्त भवन्ति / इदमुक्तं भवति, एकोऽपिगीतस्वरोऽक्षरपदादिभिः सप्तभिः स्थानःसह समत्वं प्रतिपद्यमानः सप्तधात्वमनुभवती-Mon त्येते सप्त स्वरा अक्षरादिभिः समा दर्शिता भवन्तीति // 50 // गीते च यः सूत्रबन्धः सोऽष्टगुण एव कर्तव्य इत्याह 7 वर्तितोऽतिस्फु...10ङ्गि। 0 ल। 0 राभिहतहस्त.. / 7 ते। क्र। वं। गायिका संहारश्च।