SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 206 // 1.2 नाम। सूत्रम् 260 |1.2.7 सप्तनाम। पंचमिया हवइ मुच्छा उ॥४१॥ [1] उपक्रमः। सुटुत्तरमायामा सा छट्ठा नियमसो उणायव्वा / अह उत्तरायता कोडिमा य सा सत्तमी मुच्छा // 42 // एएसिंणं सत्तण्हं सराणं तओ गामा, इत्यादि। एतच्चिरन्तनमुनिगाथाभ्यां व्याख्यायते, यथा सज्जाइतिहागामो, ससमूहो मुच्छणाण विन्नेओ। ता सत्त एक्कमेक्के तो सत्तसराण इगवीसा॥१॥ अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया। कत्ता व मुच्छिओ इव, कुणई मुच्छ व सो वत्ति ॥२॥कर्ता वा मूच्छित इव ताः करोतीति मूर्च्छना उच्यन्ते, मुच्छं व सो वत्ति मुर्च्छन्निव वा स कर्ता ताः। करोतीति मूर्च्छना उच्यन्त इत्यर्थः / मङ्गीप्रभृतीनां चैकविंशतिमूर्च्छनानां स्वरविशेषाः पूर्वगतस्वरप्राभृते भणिताः / इदानीं गा०४३-४५ सप्तस्वरोत्पत्तितु तद्विनिर्गतेभ्यो भरतविशाखिलादिशास्त्रेभ्यो विज्ञेया इति // 39-40-41 // स्थानयोन्यु(१०) सत्तसरा कतो संभवंति ? गीयस्स का हवति जोणी? कतिसमया ऊसासा, कति वा गीयस्स आगारा?॥४३॥ सत्तसरा नाभीओ संभवंति गीतं च रुन्नजोणीयं / पायसमा उस्सासा, तिण्णि य गीयस्स आगारा॥४४॥ आइमउ आरभंता, समुव्वहन्ता यमझगारंमि / अवसाणे य झवेंता तिण्णिविगीयस्स आगारा॥४५॥ सत्त सरा कओ, गाहा। इह चत्वारःप्रश्नाः, तत्र कुत इति कस्मात्स्थानात् स्वरा उत्पद्यन्ते 14 का योनिरिति का जाति:२॥ तथा कति समया येषु ते कतिसमया उच्छासाः, किंपरिमाणकाला इत्यर्थः 3 / तथा, आकारा आकृतयः, स्वरूपाणीत्यर्थः 4 // 43 // उत्तरमाह- सत्त सरा नाभीओ इत्यादिगाथा स्पष्टा / नवरं रुदितं योनिः, समानरूपतया जातिर्यस्य तद्रुदित = सा पंचमिआ हवइ मुरछा / / 41 // ' इति वर्तते। ७'छट्ठी सबओ अ णाक्वा / अह उत्तरायया...' इति वर्तते। हवंति। ॐगीयं च रुइयजोणी। 0 ऊसासा। BOया। 0 अवसाणे उज्झंता। सप्ते' त्यधिकम् / च्छासमानाकाराणां निरूपणम्।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy