SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ [1] उपक्रमः / शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 205 // 1.2 नाम। सूत्रम 260 चंडाला मुट्ठिया मेता, जे यऽण्णे पावकारिणो। गोघातगाय चोरा य, नेसातं सरमस्सिता७॥३८॥ एतेषां सप्तानां स्वराणां प्रत्येकं लक्षणस्य विभिन्नत्वात्सप्त स्वरलक्षणानि यथास्वं फलप्राप्तप्त्यव्यभिचारीणि स्वरतत्त्वानि भवन्ति / तान्येव फलत आह- सज्जेणेत्यादि श्लोकाः / षड्जेन लभते वृत्तिम्। अयमर्थः, षड्जस्येदं लक्षणं स्वरूपमस्ति येन तस्मिन्सति वृत्तिं जीवनं लभते प्राणी। एतच्च मनुष्यापेक्षया लक्ष्यते, वृत्तिलाभादीनां तत्रैव घटनात् / कृतं च न विनश्यति, तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः / गावः पुत्राश्च मित्राणि चभवन्तीति शेषः॥३२॥ गान्धारे गीतयुक्तिज्ञाः, वर्यवृत्तयः प्रधानजीविकाः कलाभिरधिकाः कवयः काव्यकर्तारः, प्राज्ञाः सद्बोधा ये चोक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये शास्त्रपारगाः चतुर्वेदादिशास्त्रपारगामिनस्ते भवन्तीति // 34 // शकुनेन, श्येनलक्षणेन चरन्ति पापर्धिं कुर्वन्ति, शकुनान्वा घ्नन्तीति शाकुनिकाः। वागुरा, मृगबन्धनं तया चरन्तीति वागुरिकाः। शूकरेण सन्निहितेन शूकरवधार्थं चरन्ति शूकरान्वा घ्नन्तीति शौकरिकाः। मौष्टिका मल्ला इति // 37-38 // पाठान्तराण्यप्युक्तानुसारेण व्याख्येयानि॥ (6) एतेसिं णं सत्तण्हं सराणं तयो गामा पण्णत्ता, तंजहा-सज्जगामे 1 मज्झिमगामे 2 गंधारगामे 3, (7) सजगामस्स णं सत्त मुच्छणाओ, पण्णत्ताओ, तंजहा- मंगी कोरव्वीया हरिय, रयणी य सारकंता य / छट्ठी य सारसी दाम, सुद्धसज्जा यसत्तमा॥ 39 // (8) मज्झिमगामस्सणं सत्त मुच्छणाओपण्णत्ताओ, तंजहा- उत्तरमंदा रयणी, उत्तरा उत्तरायसा (ता)।अस्सोक्वंता यसोवीरा, अभिरू भवति सत्तमा // 40 // (9) गंधारगामस्सणं सत्त मुच्छणाओ पण्णत्ताओ, तंजहा-नंदी य खुड्डिया पूरिमा य चउत्थी य सुद्धगंधारा / उत्तरगंधारावि य ®सप्ते'त्यधिकम्। 0 मग्गी कोरविआ हरिया। 0 ना। उत्तरासमा / समोक्कता। 9 अभिरूवा होइ। 0...धारावि अ. सप्तनाम। गा०३९-४२ सप्तस्वराणां षड्जमध्यमगन्धार ग्रामाणां सप्तसप्त मूर्च्छनाः। // 205 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy