________________ युतम्। 1.2.7 सपनामा गा०२६-३१ सप्तस्वर श्रीअनुयोग-निरुक्तिवशाद्धैवतः। यदुक्तम्, अभिसंधयते यस्मादेतान् पूर्वोदितस्वरान् / तस्मादस्य स्वरस्यापि, धैवतत्वं विधीयते // 6 // पाठान्तरेण [1] उपक्रमः। द्वारंमलधारि रैवतश्चैवेति / तथा निषीदन्ति स्वरा यस्मिन्स निषादः। यतोऽभिहितम्, निषीदन्ति स्वरा यस्मिन्निषादस्तेन हेतुना। सर्वांश्चाभिभवत्येव, शा० उपक्रमः। श्रीहेमचन्द्रसूरि वृत्ति- यदादित्योऽस्य दैवतम् // 7 // ? इति, तदेवं स्वरा जीवाजीवनिश्रितध्वनिविशेषाः सत्त वियाहियत्ति, विविधप्रकारैराख्याता- |१.२नाम। स्तीर्थकरगणधरैरिति श्लोकार्थः। आह, ननु कारणभेदेन कार्यस्य भेदात्स्वराणां च जिह्वादिकारणजन्यत्वात्तद्वतां चल सूत्रम् 260 // 202 // द्वीन्द्रियादित्रसजीवानामसङ्खयेयत्वाज्जीवनिश्रिता अपि तावत्स्वरा असङ्ख्याताःप्राप्नुवन्ति, किमुताजीवनिश्रिता इति कथं सप्तसङ्ख्यानियमोन विरुध्यत इति?, अत्रोच्यते, असङ्ख्यातानामपि स्वरविशेषाणामेतेष्वेव सप्तसुसामान्यस्वरेष्वन्तर्भावाद्वादराणां वा केषाश्चिदेवोपलभ्यमानविशिष्टव्यक्तीनां ग्रहणाद्रीतोपकारिणां विशिष्टस्वराणां वक्तुमिष्टत्वाददोष इति // गा० स्थानानि 25 // स्वरान्नामतो निरूप्य कारणतस्तानेवाभिधित्सुराह जीवाजीव निश्रितसप्त (2) एएसि णं सत्तण्हं सराणं सत्त सरट्ठाणा पण्णत्ता, तंजहा- सज्जं च अग्गजीहाए १,उरेण रिसहं सरं 2 / कंठुग्गतेण गंधारं 3, स्वरनिरूपणम् / मज्झजीहाए मज्झिम 4 // 26 // नासाए पंचमं बूया, दंतोटेण य धेवतं 6 / भमुहक्खेवेणणेसायं 7, सरट्ठाणा वियाहिया // 27 // (3) सत्त सराजीवणिस्सिया पण्णत्ता, तंजहा, सज्जं वइ मयूरो 1 कुक्कुडो रिसभंसरं / हंसो रवइ गंधारं३, मज्झिमं तुगवेलगा 4 // 28 // // 202 // अह कुसुमसंभवे काले, कोइला पंचमं सरं५ / छटुंच सारसा कुंचा ६णेयायं सत्तमंगओ७ // 29 // ®भि। (c) त्याऽस्य / 0 सृ। ७रे। 0ऊ। च।