________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 199 // |१.२नाम। सूत्रम् 256-257 षड्नाम। पारिणामिए जीवे, एसणं से णामे उदइए उवसमिए खओवसमिए पारिणामियनिप्पन्ने 3 कतरे से नामे उदइएखइएखओवसमिए [1] उपक्रमः। पारिणामियनिप्पन्ने?, उदएत्ति मणूसे, खइयं सम्मत्तं, खओवसमियाइं इंदियाई, पारिणामिए जीवे, एस णं से नामे उदइएखइए शा० उपक्रमः। खओवसमिए पारिणामियनिप्पन्ने 4, कतरे से नामे उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने?, उवसंता कसाया, खइयं सम्मत्तं, खओवसमियाइं इंदियाई, पारिणामिए जीवे, एस णं से नामे उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने 5 ॥सूत्रम् 257 // तत्थ णं जे ते पंच चउक्कसंजोगा इत्यादि। भङ्गकरचनाऽकृच्छ्रावसेयैव / इदानीं तानेव पञ्च भङ्गान्व्याचिख्यासुराह- कयरे से नामे उदइए, इत्यादि / भावना पूर्वाभिहितानुगुण्येन कर्तव्या। नवरमत्रौदयिकौपशमिक क्षायोपशमिक पारिणामिक- सान्निपातिकभावनिष्पन्नस्तृतीयभङ्गो गतिचतुष्टयेऽपि सम्भवति। तथाहि, औदयिक्यन्यतरा गतिः, नारकतिर्यग्देवगतिषु प्रथमसम्यक्त्व भावस्य त्रिक संयोगिकदशलाभकाल एवोपशमभावो भवति, मनुष्यगतौ तु तत्रोपशमश्रेण्यांचौपशमिकं सम्यक्त्वं क्षायोपशमिकानीन्द्रियाणि पारिणा- भेदनिरूपणम् / मिकं जीवत्वमित्येवमयं भङ्गकः सर्वासु गतिषु लभ्यते // 256 // यत्त्विह सूत्रे प्रोक्तम्, उदएत्ति मणूसे उवसंता कसायत्ति, तन्मनुष्यगत्यपेक्षयैव द्रष्टव्यम्, मनुष्यत्वोदयस्योपशमश्रेण्यां कषायोपशमस्य च तस्यामेव भावादस्य चोपलक्षणमात्रत्वा-2 दिति / एवमौदयिक क्षायिक क्षायोपशमिक पारिणामिकभावनिष्पन्नश्चतुर्थभङ्गोऽपि चतसृष्वपि गतिषु सम्भवति / भावना त्वनन्तरोक्ततृतीयभङ्गकवदेव कर्तव्या। नवरमौपशमिकसम्यक्त्वस्थाने क्षायिकसम्यक्त्वंवाच्यम्, अस्ति च क्षायिकसम्यक्त्वं // 199 // सर्वास्वपि गतिषु, नारकतिर्यग्देवगतिषु पूर्वप्रतिपन्नस्यैव, मनुष्यगतौ तु पूर्वप्रतिपन्नस्य प्रतिपद्यमानकस्य च तस्यान्यत्र प्रति (r) उदएत्ति मणूसे' इति स्थाने 'उदइए त्ति मणुस्से' इति वर्तते / ॐ तत्तु /