SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 198 // [[1] उपक्रमः। शा० उपक्रमः। १.२नाम। नवरमत्रौदयिक क्षायिक पारिणामिकभावत्रयनिष्पन्नः पञ्चमोभङ्गः केवलिन:सम्भवति / तथाहि-औदयिकी मनुष्यगतिः, क्षायिकाणि ज्ञानदर्शनचारित्राणि, पारिणामिकं तु जीवत्वमित्येते त्रयो भावास्तस्य भवन्ति, औपशमिकस्त्विह नास्ति, मोहनीयाश्रयत्वेन तस्योक्तत्वान्मोहनीयस्य च केवलिन्यसम्भवात्, तथा क्षायोपशमिकोऽप्यत्रापास्य एव / क्षायोपशमिकानामिन्द्रियादिपदार्थानामस्यासम्भवा दतीन्द्रियाः केवलिनइत्यादिवचनात्तस्मात्पारिशेष्याद्यथोक्तभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिनः सम्भवति / षष्ठस्त्वौदयिक क्षायोपशमिकपारिणामिकभावनिष्पन्नो नारकादिगतिचतुष्टयेऽपि सम्भवति / तथाहि, | औदयिक्यन्यतरा गतिः, क्षायोपशामिकानीन्द्रियाणि, पारिणामिकं जीवत्वमित्येवमेतद्भावत्रयं सर्वास्वपि गतिषु जीवानां प्राप्यत इति / शेषास्त्वष्टौ त्रिकयोगाः प्ररूपणामात्रम्, क्वाप्यसम्भवादिति भावनीयम् ॥२५५॥चतुष्कसंयोगाग्निर्दिशन्नाह, तत्थ णं जे ते पंच चउक्संजोगा ते णं इमे, अत्थिणामे उदइए उवसमिएखइए खओवसमनिप्पन्ने 1 अत्थिणामे उदइए उवसमिए खइए पारिणामियनिप्पन्ने 2 अत्थि णामे उदइए उवसमिएखयोवसमिए पारिणामियनिप्पन्ने 3 अस्थि णामे उदइएखइएखओवसमिए पारिणामियनिप्पन्ने 4 अत्थि णामे उवसमिए खइएखओवसमिए पारिणामियनिष्पन्ने 5 // सूत्रम् 256 // कतरे से णामे उदइए उवसमिए खइए खओवसमनिष्पन्ने?, उदएत्ति मणूसे, उवसंता कसाया, खइयं सम्मत्तं, खओवसमियाई इंदियाई, एस णं से णामे उदइए उवसमिए खइएखओवसमनिप्पन्ने?१, कतरे से नामे उदइए उवसमिए खइए पारिणामियनिप्पन्ने?, उदएत्ति मणूसे, उवसंता कसाया, खइयं सम्मत्तं, पारिणामिए जीवे, एसणं से णामे उदइए उवसमिए खइए पारिणामियनिप्पन्ने 2, कतरे से णामे उदइए उवसमिएखओवसमिए पारिणामियनिप्पन्ने?, उदएत्ति मणूसे, उवसंता कसाया, खओवसमियाइं इंदियाई, 0 'प्पन्ने' स्थाने 'प्फण्णे' इति सूत्रे सर्वत्र ज्ञातव्यम् / ॐ उदएत्ति मणूसे' इति स्थाने 'उदइएत्ति मणुस्से'। सूत्रम् |256-257 |1.2.6 षड्नाम। |1.2.6.6 सान्निपातिकभावस्य त्रिकसंयोगिकदशभेदनिरूपणम्। // 198 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy