________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 193 // 8षइनाम। 1.2.6.6 सान्निपातिकभावस्यैकादारभ्य चन्द्रसूर्यपरिवेषा:चन्द्रादित्ययोः परितो वलयाकारपुद्गलपरिणतिरूपा:सुप्रतीता एव / प्रतिचन्द्रः, उत्पातादिसूचको द्वितीयश्चन्द्रः। [[1] उपक्रमः। एवं प्रतिसूर्योऽपि / इन्द्रधनुः, प्रसिद्धमेव / उदकमत्स्यास्त्विन्द्रधनु:खण्डान्येव / कपिहसितानि, अकस्मान्नभसि ज्वलद्धीमशब्दरूपाणि / अमोघाः, सूर्यबिम्बादधः कदाचिदुपलभ्यमानशकटोर्द्धिसंस्थितश्यामादिरेखाः / वर्षाणि, भरतादीनि / वर्षधरास्तु / |1.2 नाम। हिमवदादयः / पाताला: पातालकलशाः ।शेषास्तु ग्रामादयः प्रसिद्धा एव / अत्राह ननुवर्षधरादयःशाश्वतत्वान्न कदाचित्तद्भावं। सूत्रम् 251 मुञ्चन्ति, तत्कथं सादिपारिणामिकभाववर्तित्वं तेषां? नैतदेवम्, तदाकारमात्रतयैव हि तेऽवतिष्ठमाना: शाश्वता उच्यन्ते, पुद्गलास्त्वसङ्खयेयकालादूर्ध्वं न तेषुत एवावतिष्ठन्ते, किंत्वपरापरे तद्भावेन परिणमन्ति / तावत्कालादूर्ध्वं पुद्गलानामेकपरिणामेनावस्थितेः प्रागेव निषिद्धत्वादिति सादिपारिणामिकतान विरुध्यते॥२४९॥अनादिपारिणामिकेतु धर्मास्तिकायादयः, तेषां तद्रूपतयानादिकालात्परिणतेः। वाचनान्तराण्यपि सर्वाण्युक्तानुसारतो भावनीयानि / से तमित्यादि निगमनद्वयम् // पञ्चसंयोगिक 250 // उक्त: पारिणामिकोऽथ सान्निपातिकं निर्दिशति, भेदास्तथा से किंतं सण्णिवाइए? 2 एएसिं चेव उदइय उवसमिय खइयखओवसमिय पारिणामियाणं भावाणं दुगसंजोएणं तियसंजोएणं द्विकसंयोगिक दशभेदचउक्कसंजोएणं पंचगसंजोएणंजे निप्पखंति, सव्वे से सन्निवाइए नामे, तत्थणं दस दुयसंजोगा, दस तियसंजोगा, पंच चउक्कसंजोगा, निरूपणम् / एक पंचकसंजोगे॥सूत्रम् 251 // से किं तमित्यादि। सन्निपातः, एषामेवौदयिकादिभावानां द्व्यादिमेलापकः, स एव तेन वा निवृत्तः सान्निपातिकः। तथा / // 193 // चाह- एएसिं चेवेत्यादि / एषामौदयिकादीनां पञ्चानां भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगैर्ये षड्विंशतिर्भङ्गाः भवन्ति ते 0 तेष्वेव / 0 निष्फज्जइ / 0 संयोगा। लगे।