________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्ति [1] उपक्रमः। शा० उपक्रमः |1.2 नाम। युतम्। // 194 // सर्वेऽपि सान्निपातिको भाव इत्युच्यते / एतेषु मध्ये जीवेषु नारकादिषु षडेव भङ्गाः सम्भवन्ति, शेषास्तु विंशतिर्भङ्गका रचनामात्रेणैव भवन्ति, न पुनः क्वचित्सम्भवन्त्यत: प्ररूपणामात्रतयैव तेऽवगन्तव्याः। एतत्सर्वं पुरस्ताव्यक्तीकरिष्यते। कियन्तः पुनस्ते व्यादिसंयोगा: प्रत्येकं सम्भवन्तीत्याह- तत्थ णं दस दुगसंजोगेत्यादि। पञ्चानामौदयिकादिपदानां दश द्विकसंयोगाः, दशैव च त्रिकसंयोगाः, पञ्च चतुःसंयोगा एकस्तु पञ्चकसंयोगः सम्पद्यत इति, सर्वेऽपि षड्विंशतिः॥२५१॥ तत्र के पुनस्ते दश द्विकसंयोगा इति जिज्ञासायां प्राह तत्थ णं जेते दस दुगसंजोगा ते णं इमे- अत्थि णामे उदइए उवसमनिप्पण्णे 1 अत्थि णामे उदइए खयनिप्पण्णे 2 अत्थि णामे उदइए खओवसमनिप्पण्णे 3 अस्थि णामे उदइए पारिणामियनिप्पण्णे 4 अत्थि णामे उवसमिए खयनिप्पण्णे 5 अस्थि णामे उवसमिए खओवसमनिप्पन्ने 6 अत्थिणामे उवसमिए पारिणामियनिप्पन्ने 7 अत्थि णामे खइए खओवसमनिप्पन्ने 8 अत्थि णामे खइए पारिणामियनिप्पन्ने 9 अत्थि णामे खयोवसमिएपारिणामियनिप्पन्ने 10 // सूत्रम् 252 / / ___ कतरे से नामे उदडूए उवसमनिप्पन्ने ? उदएत्ति मणूसे उवसंता कसाया, एस णं से णामे उदइए उवसमनिप्पन्ने 1, कतरे से णामे उदइए खयनिप्पन्ने? उदएत्ति मणूसे खतियं सम्मत्तं, एसणं से नामे उदइएखयनिप्पन्ने 2, कतरे से णामे उदइए खयोवसमनिप्पन्ने? उदएत्ति मणूसे खयोवसमियाइं इंदियाई, एस णं से णामे उदइए खयोवसमनिप्पन्ने 3, कतरे से णामे उदइए पारिणामियनिप्पन्ने? उदएत्ति मणूसे पारिणामिए जीवे, एस णं से णामे उदइए पारिणामियनिप्पन्ने 4, कयरे से णामे उवसमिए खयनिप्पन्ने?, उवसंता कसाया खइयं सम्मत्तं, एस णं से णामे उवसमिए खयनिप्पन्ने 5 कयरे से णामे उवसमिए खओवसमनिप्पण्णे? उवसंता कसाया 0 एत्थ / 'प्प' स्थाने प्फ' इति सर्वत्र ज्ञातव्यम् / 0 खाइग। 0 उदइएत्ति मणुस्से / सूत्रम् 252-253 1.2.6 षड्नाम। |1.2.6.6 सान्निपातिकभावस्यैकादारभ्य पञ्चसंयोगिक |भेदास्तथा द्विकसंयोगिक दशभेदनिरूपणम्। // 194 //