________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 192 // 1.2 नाम। षड्नाम। 1.2.6.5 पारिणामिकभावस्य लोए अलोए भवसिद्धिया अभवसिद्धिया सेतं अणादिपारिणामिए।से तं पारिणामिए। सूत्रम् 250 // [1] उपक्रमः। से किं तमित्यादि / सर्वथाऽपरित्यक्तपूर्वावस्थस्य यद्रूपान्तरेण भवनं परिणमनं स परिणामः, तदुक्तम्, परिणामो ह्यर्थान्तर- शा० उपक्रमः। गमनं न च सर्वथा व्यवस्थानम् / न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥१॥ इति, स एव तेन वा निवृत्त: पारिणामिकः। सोऽपि द्विविधः, सादिरनादिश्च // 248 // तत्र सादिपारिणामिको जुण्णसुरेत्यादि।जीर्णसुरादीनांजीर्णत्वपरिणामस्य सादि- सूत्रम् 248-250 त्वात्सादिपारिणामिकता। इह चोभयावस्थयोरप्यनुगतस्य सुराद्रव्यस्य नव्यतानिवृत्तौ जीर्णतारूपेण भवनं परिणाम इत्येवं सुखप्रतिपत्त्यर्थं जीर्णानां सुरादीनां ग्रहणमन्यथा नवेष्वपि तेषु सादिपारिणामिकतास्त्येव, कारणद्रव्यस्यैव नूतनसुरादिरूपेण परिणते:, अन्यथा कार्यानुत्पत्तिप्रसङ्गादत्र बहु वक्तव्यं तत्तु नोच्यते स्थानान्तरवक्तव्यत्वादस्यार्थस्येति / अभ्राणि सामान्येन प्रतीतान्येव। अभ्रवृक्षास्तु तान्येव वृक्षाकारपरिणतानि। सन्ध्या, कालनीलाद्यभ्रपरिणतिरूपा प्रतीतैव / गन्धर्वनगराण्यपि साधनादिभेदसुरसद्मप्रासादोपशोभितनगराकारतया तथाविधनभ:परिणतपुद्गलराशिरूपाणि प्रतीतान्येव। उल्कापाता अपि व्योमसम्मू- निरूपणम्। च्छितज्वलनपतनरूपा: प्रसिद्धा एव। दिग्दाहास्त्वन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपाः प्रतिपत्तव्याः। गर्जितविद्युनिर्घाता: प्रतीताः। यूपकास्तु संझाच्छेयावरणो य जूयओ सुक्के दिण तिन्नी (आवश्यक नि० १३३५)ति, गाथादलप्रतिपादितस्वरूपा आवश्यकादवसेया। यक्षादीप्तकानिनभोदृश्यमानाग्निपिशाचाः। धूमिकारूक्षा प्रविरला धूमाभा / प्रतिपत्तव्या। महिकातु स्निग्धा घना,स्निग्धत्वादेव भूमौ पतिता सार्द्रतृणादिदर्शनद्वारेण लक्ष्यते। रजउद्धातोरजस्वला दिशः। चन्द्रसूर्योपरागाराहुग्रहणानि / बहुवचनं चात्रार्द्धतृतीयद्वीपसमुद्रवर्तिचन्द्रार्काणां युगपदुपरागभावान्मन्तव्यमिति चूर्णिकारः। ®सन्ध्याछेदावरणश्च यूपकः शुक्ले दिनाँस्त्रीन्। (r) क। 0 स्निग्धघनत्वा.... / // 192 //