SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 186 // १.२नाम। 242-244 षइनाम। 1.2.6.3 तानाह, उप्पण्णणाणदसणेत्यादि। उत्पन्ने श्यामतापगमेनादर्शमण्डलप्रभावत्सकलतदावरणापगमादभिव्यक्ते ज्ञानदर्शने धरति [1] उपक्रमः / यःस तथा। अरहाऽविद्यमानरहस्यः, नास्य गोप्यं किञ्चिदस्तीति भावः / आवरणशत्रुजेतृत्वाजिनः। केवलं सम्पूर्ण ज्ञानमस्यास्तीति केवली। क्षीणमाभिनिबोधिकज्ञानावरणं यस्य स तथा / एवं नेयं यावत्क्षीणकेवलज्ञानावरणः। अविद्यमानमावरणं यस्य स विशुद्धाम्बरे श्वेतरोचिरिवानावरणः। तथा निर्गत आगन्तुकादप्यावरणाद्राहुरहितरोहिणीशवदेव निरावरणः, / तथा ले सूत्रम् क्षीणमेकान्तेनापुनर्भावितयावरणमस्येत्यपाकृतमलावरणजात्यमणिवत्क्षीणावरणः। निगमयन्नाह, ज्ञानावरणीयेन कर्मणा 1.2.6 विविधमनेकैःप्रकारैः प्रकर्षेण मुक्तो ज्ञानावरणीयकर्मविप्रमुक्तः। एकार्थिकानि वैतान्यनावरणादिपदान्यन्यथा वा नयमतभेदेन सुधिया भेदो वाच्यः / तदेवमेतानि ज्ञानावरणीयक्षयापेक्षाणि नामान्युक्तान्यथ दर्शनावरणीयक्षयापेक्षाणि तान्येवाह, क्षायिकभावस्य केवलदसीत्यादि। केवलेन, क्षीणावरणेन दर्शनेन पश्यतीति केवलदर्शी। क्षीणदर्शनावरणत्वादेव सर्वं पश्यतीति सर्वदर्शीत्येवं भेदप्रभेद निद्रापञ्चकदर्शनावरणचतुष्कक्षयसम्भवीन्यपराण्यपि नामान्यत्र पूर्वोक्तानुसारेण व्युत्पादनीयानि / नवरं निद्रापञ्चकस्वरूपमि निरूपणम्। दम्, सुहपडिबोहों निद्दा दुहपडिबोहों य निद्दनिद्दा य। पयला होइ ठियस्सा पयलापयला य चंकमओ॥१॥ (निशीथ भा० 133) अइसंकिलिट्ठकम्माणुवेयणे होइ थीणगिद्धी उ। महनिद्दा दिणचिंतियवावारपसाहणी पायं // 2 // अपरं चानावरणादिशब्दाः पूर्व ज्ञानावरणाभावापेक्षाःप्रवृत्ता अत्र तु दर्शनावरणाभावापेक्षा इति विशेषः। वेदनीयं द्विधा, प्रीत्युत्पादकं सातमप्रीत्युत्पादक त्वसातम्, तत्क्षयापेक्षास्तु क्षीणसातवेदनीयादयः शब्दाः सुखोनेयाः। नवरमवेदनोवेदनारहितः, स च व्यवहारतोऽल्प Oसुखप्रतिबोधा निद्रा दुःखप्रतिबोधा च निद्रानिद्रा च / प्रचला भवति स्थितस्य प्रचलाप्रचला च चमतः॥१॥अतिसंक्लिष्टकर्माणुवेदने भवति स्त्यानगृद्धिस्तु। महानिद्रा दिनचिन्तितव्यापारप्रसाधनी प्रायः / / 2 / / / हा। 0 ता / क्षयक्षयनिष्पन्न // 186 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy