________________ [1] उपक्रमः। शा० उपक्रमः। १.२नाम। श्रीअनुयोग खीणावरणे णाणावरणिजकम्मविप्पमुक्के केवलदंसी सव्वदंसी खीणनिद्दे खीणनिद्दानिद्दे खीणपयले खीणपयलापयले खीणद्वारं मलधारि थीणगिद्धे खीणचक्खुदसणावरणेखीणअचक्खुदंसणावरणेखीणओहिदसणावरणेखीणकेवलदसणावरणे अणावरणे निरावरणे श्रीहेमचन्द्रसूरि वृत्ति- खीणावरणे दरिसणावरणिज्जकम्मविप्पमुक्के खीणसायवेयणिज्जे खीणअसायवेयणिज्जे अवेयणे निवेयणे खीणवेयणे सुभासुभयुतम्। वेयणिज्जकम्मविप्पमुक्के खीणकोहे जाव खीणलोभे खीणपेजे खीणदोसे खीणदंसणमोहणिज्ने खीणचरित्तमोहणिज्जे अमोहे // 185 // निम्मोहे खीणमोहे मोहणिज्जकम्मविप्पमुक्के खीणणेरइयाउए खीणतिरिक्खजोणियाउए खीणमणुस्साउएखीणदेवाउए अणाउए निराउएखीणाउए आउयकम्मविप्पमुक्केगतिजातिसरीरंगोवंग बंधण संघातण संघतण अणेगबोंदिवंदसंघायविप्पमुक्केखीणसुभणामे खीणासुभणामे अणामे निण्णामे खीणनामे सुभासुभणामकम्मविप्पमुक्केखीणउच्चागोएखीणणीयागोए अगोए निगाए खीणगोए सुभासुभगोत्तकम्मविप्पमुक्के खीणदाणंतराए खीणलाभंतराए खीणभोगंतराए खीणुवभोगंतराए खीणविरियंतराए अणंतराए णिरंतराए खीणंतराए अंतराइय कम्मविप्पमुक्के, सिद्धे बुद्धे मुत्ते परिणिव्वुए अंतगडे सव्वदुक्खप्पहीणे, से तं खयनिष्फणे। से तं खइए।सूत्रम् 244 // से किं तमित्यादि। एषोऽपि द्विधा क्षयस्तन्निष्पन्नश्च // 242 // तत्र खए णति, णमिति पूर्ववत् / क्षयोऽष्टानां ज्ञानावरणादिकर्मप्रकृतीनां सोत्तरभेदानां सर्वथापगमलक्षणः, स एव स्वार्थिकेकण्प्रत्यये क्षायिकः / क्षयनिष्पन्नस्तु तत्फलरूप: // 243 // तत्र च सर्वेष्वपि कर्मसु सर्वथा क्षीणेषु ये पर्यायाः सम्भवन्ति तान्क्रमेण दिदर्शयिषुर्ज्ञानावरणक्षये तावद्ये भवन्ति रुद्धी। ©या। 0 अवेयणे' पदं न वर्तते। 0 हे। 'य' न वर्तते। 0 संघायण संघयण संठाण अणेगबोंदिविंद..' इतिरूपेण वर्तते। Oणअलगो। RIG उच्चणीय गोत्तकम्म...। (r) उ। ®'इ' न वर्तते / (r) एव' स्थाने 'च' वर्तते। सूत्रम् 242-244 1.2.6 षड्नाम। 1.2.6.3 क्षायिकभावस्य क्षयक्षयनिष्पन्न भेदप्रभेद निरूपणम्। // 185 //