________________ शा० उपक्रमः। सूरि वृत्ति सूत्रम् श्रीअनुयोग- भावनीयमित्यलं विस्तरेण, तदर्थिना तु गन्धहस्तिवृत्तिरनुसर्तव्येति, से तं जीवोदयनिप्फण्णेत्ति निगमनम् // 234-237 // भावनाचामत्कार [1] उपक्रमः। द्वारं मलधारिस अथाजीवोदयनिष्पन्नं निरूपयितुमाह से किं तमित्यादि। ओरालियं वा सरीरंति विशिष्टाकारपरिणतं तिर्यमनुष्यदेहरूपमौदारिक |श्रीहेमचन्द्रशरीरम्, ओरालिअसरीरप्पओगे, इत्यादि। औदारिकशरीरप्रयोगपरिणमितं द्रव्यम् / औदारिकशरीरस्य प्रयोगो व्यापारस्तेन 1.2 नाम। युतम्। परिणमितं स्वप्रायोग्यत्वादहीतं तत्तथा / तच्च वर्ण गन्ध रस स्पर्शाऽऽनापानादिरूपं स्वत एवोपरिष्टाद्दर्शयिष्यति, वाशब्दौ // 183 // 234-238 परस्परसमुच्चये / एतद्वितयमप्यजीवे पुद्गलद्रव्यलक्षण औदारिकशरीरनामकर्मोदयेन निष्पन्नत्वादजीवोदयनिष्पन्न औदयिको 1.2.6 भाव उच्यते / एवं वैक्रियशरीरादिष्वपि भावना कार्या। नवरं वैक्रियशरीरनामकर्माद्युदयजन्यत्वं यथास्वं वाच्यमिति / षड्नाम। 1.2.6.1 औदारिकादिशरीरप्रयोगेण यत्परिणम्यते द्रव्यं तत्स्वत एव दर्शयितुमाह- पओगपरिणामिए वण्णे, इत्यादि। पञ्चानामपि। औदयिकशरीराणां प्रयोगेण व्यापारेण परिणमितंगृहीतं वर्णादिकं शरीरेवर्णादिसम्पादकं द्रव्यमिदंद्रष्टव्यमुपलक्षणत्वाच्च वर्णादीनाम भावस्योदयो दयनिष्पन्नादि परमपि यच्छरीरे सम्भवत्यानपानादि तत्स्वत एव दृश्यमिति / अत्राह- ननु यथा नारकत्वादयः पर्याया जीवे भवन्तीति भेदनिरूपणम्। जीवोदयनिष्पन्न औदयिके पठ्यन्ते, एवं शरीराण्यपिजीव एव भवन्त्यतस्तान्यपि तत्रैव पठनीयानि स्युः, किमित्यजीवोदयनिष्पन्नेऽधीयन्त? अस्त्येतत्, किंत्वौदारिकादिशरीरनामकर्मोदयस्य मुख्यतया शरीरपुद्गलेष्वेव विपाकदर्शनात्तन्निष्पन्न औदयिको भावः शरीरलक्षणेऽजीव एव प्राधान्याद्दर्शित इत्यदोषः। से तमित्यादि निगमनत्रयम् // 234-238 // उक्तो द्विविधोऽप्यौदयिकोऽथौपशमिकं निर्दिदिक्षुराह // 183 // से किं तं उवसमिए? 2 दुविहे पण्णत्ते, तंजहा, उवसमे य 1 उवसमनिप्फण्णे य २॥सूत्रम् 239 // Oणा। ॐ प्रयोगि। 7 /