________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 182 // [1] उपक्रमः। शा० उपक्रमः। 1.2 नाम। सूत्रम् 234-238 षड्नाम। से किं तंजीवोदयनिष्फन्ने? 2 अणेगविहे पण्णत्ते तंजहा- णेरड़ए तिरिक्खजोणिए मणुस्से देवे, पुढविकाइए जाव वणस्सइकाइए तसकाइए, कोहकसायी जाव लोहकसायी, इत्थीवेदए पुरिसवेदएणपुंसगवेदए, कण्हलेसे एवं नील० काउ० तेउ० पम्ह० सुक्कलेसे, मिच्छादिट्ठी अविरए अण्णाणी आहारए छउमत्थे सजोगी संसारत्थे असिद्धे, से तंजीवोदयनिप्फन्ने // सूत्रम् 237 // से किंतं अजीवोदयनिष्फन्ने?२ चोद्दसविहे पण्णत्ते तंजहा, ओरालियं वा सरीरं 1 ओरालियसरीरपयोगपरिणामियं वादव्वं 2 वेउब्वियं वा सरीरं 3 वेउब्वियसरीरपयोगपरिणामियं वा दव्वं 4, एवं आहारगं सरीरं 6 तेयगंसरीरं 7 कम्मगंसरीरंच भाणियव्वं, पयोगपरिणामिए वण्णे 11 गंधे 12 रसे 13 फासे 14 से तं अजीवोदयनिष्फण्णे। सेतं उदयनिष्फण्णे, सेतं उदए।सूत्रम् 238 // से किं तं ओदइए, इत्यादि। औदयिको भावो द्विविधः, अष्टानां कर्मप्रकृतीनामुदयस्तन्निष्पन्नश्च / अयं चार्थः प्रकारद्वयन व्युत्पत्तिकरणादादावेव दर्शितः / उदयनिष्पन्नः पुनरपि द्विविधः, जीवे, उदयनिष्पन्नोजीवोदयनिष्पन्नः। अजीवे, उदयनिष्पनोऽजीवोदयनिष्पन्नः। तत्रजीवोदयनिष्पन्नस्योदाहरणानि णेरइएइत्यादिः / इदमुक्तं भवति, कर्मणामुदयेनैव सर्वेऽप्येते पर्याया जीवे निष्पन्नाः, तद्यथा, नारकस्तिर्यमनुष्य इत्यादि। अत्राह- ननु यद्येवमपरेऽपि निद्रापञ्चकवेदनीयहास्यादयो बहवः कर्मोदयजन्या जीवे पर्यायाः सन्ति, किमिति नारकत्वादयः कियन्तोऽप्युपन्यस्ता:? सत्यम्, उपलक्षणत्वादमीषामन्येऽपि सम्भविनो द्रष्टव्याः / अपरस्त्वाह, ननु कर्मोदयजनितानां नारकत्वादीनां भवत्विहोपन्यासो लेश्यास्तु कस्यचित्कर्मण उदये भवन्तीत्येतन्न प्रसिद्ध तत्किमितीह तदुपन्यासः? सत्यम्, किन्तु योगपरिणामो लेश्याः, योगस्तु त्रिविधोऽपि कर्मोदयजन्य एव, ततो लेश्यानामपि तदुदयजन्यत्वं न विहन्यते / अन्ये तु मन्यन्ते, कर्माष्टकोदयात्संसारस्थत्वासिद्धत्ववल्लेश्यावत्त्वमपि ®जाव सुक्कलेसे', इति मात्रम् / ॐ 'मिच्छादिट्ठी३अविरए असण्णी अण्णाणी..' इति रूपेण वर्तते / 0 अणेगविह'मित्यस्ति। 0 उदइए, / भ। औदयिकभावस्योदयोदयनिष्पन्नादि भेदनिरूपणम्। // 182 //