________________ श्रीअनुयोग श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 180 // नामत्वं चात्र तेन तेन रूपेण नमनान्नामेति व्युत्पत्तेरस्त्येवेति / इत्थमन्यत्रापि वाच्यम् / उपलक्षणंचेदम्, मनस ईषामनीषाबुद्धिः, [[1] उपक्रमः / भ्रमतीति भूरित्यादेरपि सकारमकारादिवर्णलोपेन निष्पन्नत्वादिति / प्रकृतिः स्वभावो वर्णलोपाद्यभावस्तया निष्पन्नं नाम, शा० उपक्रमः यथा, अग्नी एतावित्यादि। द्विवचनमनावि (कातन्त्र 1/3/2) त्यनेनात्र प्रकृतिभावस्य विधानानिदर्शनमात्रं चेदम्, सरसिजं. |1.2 नाम। कण्ठेकाल इत्यादीनामपि प्रकृतिनिष्पन्नत्वादिति / वर्णस्यान्यथाभावापादनं विकारस्तेन निष्पन्नम्, दण्डस्याग्रं दण्डाग्र- सूत्रम् 232 1.2.5 मित्यादि। समानः सवर्णे दीर्घाभवति (कातन्त्र०१/२/१) इत्यादिना दीर्घत्वलक्षणस्य वर्णविकारस्येह कृतत्वाद्, उदाहरणमात्रं पचनाम। चैतत्तस्करः षोडशेत्यादेरपि वर्णविकारसिद्धत्वादिति / तदिह यदस्ति तेन सर्वेणापि नाम्नागमनिष्पन्नेन वा लोपनिष्पन्नेन वा नामिकादि। प्रकृतिनिर्वृत्तेन वा विकारनिष्पन्नेन वा भवितव्यम्, डित्थादिनाम्नामपि सनिरुक्तत्वान्नाम च धातुजमाहे त्यादिवचनात्, ततश्चतुर्भिरप्यतैः सर्वस्य सङ्ग्रहाच्चतुर्नामेदमुच्यते, से तं चउनामेत्ति निगमनम् // 231 // से किं तं पंचनामे? 2 पंचविहे पण्णत्ते, तंजहा, नामिकं 1 नैपातिकं 2 आख्यातिकम् 3 औपसर्गिकं 4 मिश्रंच 5, अश्व इति नामिकम्, खल्विति नैपातिकम्, धावतीत्याख्यातिकम्, परीत्यौपसर्गिकम्, संयत इति मिश्रम्, से तं पंचनामे // सूत्रम् 232 // ( // 125 // ) से किं तं पंचनामे, इत्यादि / इहाश्व इति नामिकं वस्तुवाचकत्वात्, खल्विति नैपातिक निपातेषु पठितत्वात्, धावतीत्याख्यातिकं क्रियाप्रधानत्वात्, परीत्यौपसर्गिकमुपसर्गेषु पठितत्वात्, संयत इति मिश्रम्, उपसर्गनामसमुदायनिष्पन्नत्वादिति। 8 // 180 // का०सु०६२।०परश्च लोपम् (का० रू. 24)10 नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम् / यन्न पदार्थविशेषसमुत्थं, प्रत्ययतः प्रकृतेश्च तदुह्यम् // 1 // इति शब्दानुशासनवृत्तौ श्रीहेमचन्द्रसूरिभिरुदाहृतम्। 0 'किं?' इत्यधिकं वर्तते /