________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। | // 179 // [1] उपक्रमः। शा० उपक्रमः। 1.2 नाम। णपुंसाणं // 23 ॥से तंतिणामे।सूत्रम् 226 // ( // 123 // ) आगारंतो, इत्यादि। गाथात्रयं व्यक्तम्, नवरं संस्कृते यद्यपि विष्णुरित्युकारान्तमेव भवति तथापि प्राकृतलक्षणस्यैवेह वक्तुमिष्टत्वा दूकरान्ततान विरुध्यते / एव मोकारान्तो द्रुम इत्यादिष्वपि वाच्यम्, जम्बू: स्त्रीलिङ्गवृत्तिर्वनस्पतिविशेषः / पीलुति क्षीरम्, शेषं सुगमम्, से तं तिनामेत्ति निगमनम् // 226 // से किं तं चतुणामे? 2 चउव्विहे पण्णत्ते, तंजहा- आगमेणं 1 लोवेणं 2 पयईए 3 विगारेणं 4 // सूत्रम् 227 // से किंतं आगमेणं? 2 पद्यानि पयांसि कुण्डानि, सेतं आगमेणं / / सूत्रम् 228 // से किं तं लोवेणं? 2 ते अत्र तेऽत्र, पटो अत्र पटोऽत्र, घटो अत्र घटोऽत्र, रथोअत्र रथोऽत्र, से तं लोवेणं / सूत्रम् 229 // से किंतं पगतीए? अग्नी एतौ, पटू इमौ,शाले एते, माले इमे, सेतं पगतीए॥सूत्रम् 230 // से किंतं विकारेणं? 2 दण्डस्य अग्रं दण्डाग्रं, सा आगता साऽऽगता, दधि इदं दधीदम्, नदी इहते नदीहते, मधु उदकं मधूदकम्, बहु ऊहते बहूहते, ते सं विकारेणं, सतंचउणामे // सूत्रम् 231 // ( // 124 // ) संकिंतं चउनामे, इत्यादि। आगच्छतीत्यागमोन्वागमादिस्तेन निष्पन्नं नाम यथा पद्मानीत्यादि। धुट्स्वराद् घुटि : (कातन्त्र० 2/2/11) इत्यनेनात्र न्वावगमस्य विधानाद्, उपलक्षणमात्रंचेदम्, संस्कार उपस्कार इत्यादेरपि सुडाद्यागमनिष्पन्नत्वादिति। लोपोवर्णापगमरूपस्तेन निष्पन्नं नाम, यथा तेऽत्रेत्यादि। एदोत्पर: पदान्ते (कातन्त्र-१/२/१७) इत्यादिनाऽकारस्येह लुप्तत्वात्, नदी इह नदीह। तत्स्थानेऽयं पाठो वर्तते वधू ऊहः वधूहः'10गा। का० रू०२४ / विवक्षयात्रैकपदत्वं नाम्न एकत्वेन विवक्षणादित्तिकारेणापि निरूढप्राचीनव्याकरणापेक्षया तथा प्रतिपादितं पदत्वमिति, अधुना यथा सोपसर्गस्य। 0 लोपमकार: कातन्त्ररूपमालायां 115 / सूत्रम् 227-231 1.2.4 चतुर्नाम। 1.2.4.1-4 आगमतो लोपतः प्रकृतितो विकारतश्च। सोदाहरण व्याख्यानमा // 172