SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। | // 178 // |१.२नाम। सूत्रम् 226 1.2.3 त्रिनाम्नः स्त्रीपुरुष त्रिप्रकारम् / तत्र स्त्रीलिङ्गे नदी महीत्यादि, पुंल्लिङ्गे घट: पट इत्यादि, नपुंसके दधि मध्वित्यादि। एषांच स्त्रीलिङ्गवृत्त्यादीनां [1] उपक्रमः। त्रयाणामपि नाम्नांप्राकृतशैल्योच्चार्यमाणानामन्तेयान्याकारादीन्यक्षराणि भवन्ति तत्प्ररूपणाद्वारेण लक्षणं निर्दिदिक्षुरुत्तरार्द्धमाह- एएसिमित्यादि, गतार्थमेवेति गाथार्थः। / गा०- तत्थ पुरिसस्स अंता आई ऊ ओय हति चत्तारि / ते चेव इत्थियाए हवंति ओकारपरिहीणा // 19 // तत्थपुरिस० गाहा तत्रतस्मिन्त्रिविधे नाम्नि पुरुषस्य पुंल्लिङ्गवृत्तेर्नाम्न अन्ता, अन्तवर्तीन्यक्षराणि चत्वारि भवन्ति, तद्यथा, आकार ईकार ऊकार ओकारश्चेत्यर्थः / एतानि विहाय नापरं प्राकृतपुंल्लिङ्गवृत्तेर्नाम्नोऽन्तेऽक्षरं सम्भवतीत्यर्थः / स्त्रीलिङ्ग प्रकारान्तरेण वृत्ते म्नोऽप्यन्त ओकारवर्जान्येतान्येवाकारेकारोकारलक्षणानि त्रीण्यक्षराणि भवन्ति नापरमिति। अत्र चानन्तरगाथाया नपुंसकभेदैमित्थीपुरिसमिति निर्दिश्यापि यदिहादौ पुंल्लिङ्गनाम्नो लक्षणकथनं तत्पुरुषप्राधान्यख्यापनार्थमिति गाथार्थः।। व्याख्यानम्। गा०- अंतिय इंतिय उंतिय अंताउणपुंसगस्स बोद्धव्वा / एतेसिं तिण्डंपि य वोच्छामि निदंसणे एत्तो॥२०॥ __ अंतियगाहा नपुंसकवृत्तिनाम्नस्त्वन्तेऽकार इंकार उंकारश्चेत्येतान्येव त्रीण्यक्षराणि भवन्ति नापरम् / एतेषां च त्रयाणामपि निदर्शनमुदाहरणं प्रत्येकं वक्ष्यामीति गाथार्थः // तदेवाह आकारतो राया ईकारतो गिरीय सिहरी य / ऊकारतो विण्हू दुमो के अंता उ पुरिसाणं // २१॥आकारता माला ईकारंता सिरी य लच्छी य / ऊकारता जंबू वह य अंताउ इत्थीणं / / 22 // अंकारंतं धन्नं इंकारतं नपुंसक अछि। उंकारंत पीलुं महुं च अंता 0 य' नास्ति / 7 हवंति / 0 आओ। (r) नाम्नां त्वन्ते। 7 गा। 0 ओअंताओ पुरिसाणं पु०वि०य० स्वीकृतः पाठः' इति पू.मु. जम्बुविजय संपादित , पुस्तके।। O गि। गं। 0 त्थिं / ®तो। // 178 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy