________________ उपक्रमः श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 176 // १.२नाम। सूत्रम् 225 1.2.3 त्रिनाम। 1.2.3.3 पर्यायनामानेकविधम् / लघुः। देहस्तम्भादिहेतुः प्रालेयाद्याश्रितः शीतः। आहारपाकादिकारणं वह्नयाद्यनुगत उष्णः। पुद्गलद्रव्याणां मिथ: [१]उपक्रमः संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थितः स्निग्धः / तेषामेवाबन्धनिबन्धनं भस्माद्याधारो रूक्षः। एतत्संसर्गजास्तु नोक्ताः एष्वेवान्तर्भावादिति / संस्थानस्वरूपंतु प्रतीतमेव। से किंतं पजवणामे? 2 अणेगविहे पण्णत्ते, तंजहा- एगगुणकालए दुगुणकालएँ अणंतगुणकालए, एगगुणनीलए, दुगुणनीलए जाव अणंतगुणनीलए एवं लोहिय हालिद्द सुकिलाविभाणियव्वा। एगगुणसुरभिगंधे दुगुणसुरभूिगंधे जाव अणंतगुणसुरभिगंधे, एवं दुरभिगंधोऽवि भाणियव्वो। एगगुणतित्ते दुगुणतित्ते जाव अणंतगुणतित्ते, एवं कडुय कसाय अंबिल महुरावि भाणियव्वा। एगगुणकक्खडे दुगुणकक्खडे जाव अणंतगुणकक्खडे, एवं मउय गरुय लहुय सीत उसिण णिद्ध लुक्खावि भाणियव्वा से तं ___ पज्जवणामे // सूत्रम् 225 // परि समन्तादवन्त्यपगच्छन्ति न तु द्रव्यवत्सर्वदैवावतिष्ठन्त इति पर्यवाः / अथवा परि समन्तादवनानि गमनानि द्रव्यस्यावस्थान्तरप्राप्तिरूपाणि पर्यवाः, एकगुणकालत्वादयः तेषां नाम पर्यवनाम / यत्र तु पर्यायनामेति पाठः, तत्र परि समन्तादयन्तेऽपगच्छन्ति न पुनर्द्रव्यवत्सर्वदैव तिष्ठन्तीति पर्यायाः।अथवा परि सामस्त्येनैति, अभिगच्छति व्याप्नोति वस्तु तानिति पर्यायाः। एकगुणकालत्वादय एव, तेषां नाम पर्यायनामेति / तत्रेह गुणशब्दोऽशपर्यायः / ततश्च सर्वस्यापि त्रैलोक्यगत कालत्वस्यासत्कल्पनया पिण्डितस्य य एकःसर्वजघन्यो गुणोऽशस्तेन कालकः परमाण्वादिरेकगुणकालकः सर्वजघन्यकृष्ण इत्यर्थः। // 17 // 0'तिगुणकालए दसगुणकालए संखिजगुणकालए असंखिजगुणकालए' इत्यधिकम् / ॐ'नील' इत्यधिकम् / ®ल्ला / तिगुणसु०' इत्यधिकम् / 7 इदं पदंनास्ति। 0 ग। 0 रिः। (c) तामिति / 7 इति।