SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्र| सूरि वृत्तियुतम्। | // 168 // 1.2 नाम। सूत्रम् 209 एगनाम। 8 से किं तं नामेत्यादि / इह जीवगतज्ञानादिपर्यायाजीवगतरूपादिपर्यायानुसारेण प्रतिवस्तुभेद नमति, तदभिधायकत्वेन [1] उपक्रमः। प्रवर्तत इति नाम, वस्त्वभिधानमित्यर्थः / उक्तं च, जंवत्थुणोऽभिहाणं पज्जयभेयाणुसारि तं नामं / पइभेयं जं नमएं पइभेयं जाइ जी भणि॥१॥(विशेषावश्यक भा० 944) इदं च दशप्रकारं कथमित्याह, एगनामे इत्यादि / इह येन केनचिन्नाम्नैकेनापि सता सर्वेऽपि विवक्षितपदार्था अभिधातुंशक्यन्ते तदेकनामोच्यते। यकाभ्यांतुनामभ्यांद्वाभ्यामपि सर्वं विवक्षितं वस्तुजातमभि 1.2.1 धानद्वारेण सङ्गह्यते तविनाम / यैस्तु त्रिभिर्नामभिःसर्वेऽपि विवक्षितपदार्था अभिधातुंशक्यन्ते तत्त्रिनाम / यैस्तु चतुर्भिर्नामभिः सर्वं विवक्षितवस्त्वभिधीयते तच्चतुर्नामैवमनया दिशा ज्ञेयं यावद्यैर्दशभिर्नामभिः सर्वं विवक्षितवस्तु प्रतिपाद्यते तद्दशनामेति // 208 // तत्र यथोद्देशं निर्देश इत्येकनामोदाहरन्नाह से किंतंएगणामे? 2, णामाणि जाणि काणिविदव्वाण गुणाण पज्जवाणंच। तेसिं आगमनिहसेनामंति परूविया सण्णा // 17 // सेतं एगणामे॥ सूत्रम् 209 // // 121 // ) से किं तमित्यादि। नामाणि० गाहा व्याख्या, द्रव्याणांजीवाजीवभेदानां गुणानां ज्ञानादीनां रूपादीनां च तथा पर्यायाणां नारकत्वादीनामेकगुणकृष्णत्वादीनांच नामान्यभिधानानि यानि कानिचिल्लोके रूढानि, तद्यथा-जीवो जन्तुरात्मा प्राणीत्यादि, आकाशं नभस्तारापथो व्योमाम्बरमित्यादि। तथा ज्ञानं बुद्धिर्बोध इत्यादि। तथा रूपं रसो गन्ध इत्यादि। तथा नारकस्तिर्यङ्मनुष्य इत्यादि। एकगुणकृष्णो द्विगुणकृष्ण इत्यादि / तेषां सर्वेषामप्यभिधानानामागम एव निकषो हेमरजत 8 // 168 // कल्पजीवादिपदार्थस्वरूपपरिज्ञानहेतुत्वात्कषपट्टकस्तस्मिन्नामेत्येवंरूपा संज्ञाऽऽख्या प्ररूपिता व्यवस्थापिता। सर्वाण्यपि 0 देन / 0 यद्वस्तुनोऽभिधानं पर्यायभेदानुसारि तन्नाम। प्रतिभेदं यन्नमति प्रतिभेदं याति यद्भणितम् // 1 // 0 तं /
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy