________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 167 // 1.2 नाम। त्ति पदं समत्तं // सूत्रम् 207 // ( // 119 // ) से किं तमित्यादि। इह तेन तेन रूपेण भवनानि भावाः, वस्तुपरिणामविशेषा औदयिकादयः। अथवा तेन तेन रूपेण भवन्तीति भावास्त एव / यद्वा भवन्ति तैः तेभ्यस्तेषु वा सत्सु प्राणिनस्तेन तेन रूपेणेति भावा यथोक्ता एव, तेषामानुपूर्वी परिपाटिर्भावानुपूर्वी / औदयिकादीनां तु स्वरूपं पुरस्तान्यक्षेण वक्ष्यतेऽत्र च नारकादिगतिरौदयिको भाव इति वक्ष्यते, तस्यां च सत्यां शेषभावाः सर्वेऽपि यथासम्भवं प्रादुर्भवन्तीति शेषभावाधारत्वेन प्रधानत्वादौदयिकस्य प्रथममुपन्यासः। ततश्चशेषभावपञ्चकस्य मध्य औपशमिकः स्तोकविषयत्वात्स्तोकतया प्रतिपादयिष्यत इति / तदनन्तरमौपशमिकस्य, ततो बहुविषयत्वात्क्षायिकस्य, ततो बहुतरविषयत्वात्क्षायोपशमिकस्य, ततो बहुतमविषयत्वात्पारिणामिकस्य, ततोऽप्येषामेव भावानां द्विकादिसंयोगसमुत्थत्वात्सान्निपातिकस्योपन्यास इति पूर्वानुर्वीक्रमसिद्धिरिति / शेषं पूर्वोक्तानुसारेण भावनीयम्।। तदेवमुक्ताः प्रागुद्दिष्टा दशाप्यानुपूर्वीभेदाः, तद्भणने चोपक्रमप्रथमभेदलक्षणानुपूर्वी समाप्ता॥२०७॥ सूत्रम् 208 एकादारभ्य दशनामान्ता दशभेदाः। सूत्रम् 209 1.2 नाम। 1.2.1 एगनाम। ॥अथोपक्रमानुयोगद्वारे नामाख्यं द्वितीयप्रतिद्वारम्॥ साम्प्रतमुपक्रमस्यैव प्रागुद्दिष्टं द्वितीयं भेदं व्याचिख्यासुराह से किंतं णामे? 2 दसविहे पण्णत्ते, तंजहा, एगणामे १दुणामे 2 तिणामे 3 चउणामे 4 पंचणामे 5 छणामे 6 सत्तणामे 7 अट्ठणामे 8 णवणामे 9 दसणामे १०॥सूत्रम् 208 // // 120 // ) 0 कस्य। // 167 //