SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 164 // (4), यत्र तु हृदयोदरपृष्ठं सर्वलक्षणोपेतं शेषं तु हीनलक्षणं तद्वामनम्, कुब्जविपरीतमित्यर्थः (5) / यत्र सर्वेऽप्यवयवाः प्रायो [1] उपक्रमः। लक्षणविसंवादिन एव भवन्ति तत्संस्थानं हुण्डमिति (6) / अत्र च सर्वप्रधानत्वात्समचतुरस्रस्य प्रथमत्वं शेषाणांतु यथाक्रम शा० उपक्रमः। हीनत्वाद्वितीयादित्वमिति पूर्वानुपूर्वीत्वम्, शेषभावना पूर्ववदिति। |1.1 आनुपूर्वी। आह- यदीत्थं संस्थानानुपूर्वी प्रोच्यते तर्हि संहननवर्णरसस्पर्शाद्यानुपूर्दोऽपि वक्तव्याः स्युः, तथा च सत्यानुपूर्वीणामियत्तैव सूत्रम् 206 विशीर्यते, ततो निष्फल एव प्रागुपन्यस्तो दशविधत्वसङ्ख्यानियम इति / सत्यम्, किन्तु सर्वासामपितासांवक्तुमशक्यत्वादुप सामाचार्यानुलक्षणमात्रमेवायं सङ्घयानियमः / एतदनुसारेणान्या अप्येता अनुसतव्या इति तावल्लक्षयामः, सुधिया त्वन्यथापि वाच्यम्, पूर्वी इच्छाका रादि दशभेदाः। गम्भीरार्थत्वात्परममुनिप्रणीतसूत्रविवक्षायाः। एवमुत्तरत्रापि वाच्यमित्यलं विस्तरेण ॥२०५॥सामाचार्यानुपूर्वी विवक्षुराह (1) से किंतं सामायाराणुपुव्वी? 2 तिविहा पण्णत्ता, तंजहा- पुव्वाणुपुव्वी 1 पच्छाणुपुल्वी 2 अणाणुपुव्वी 3 / (2) से किंतं पुव्वाणुपुव्वी? इच्छा 1 मिच्छा 2 तहक्कारो 3 आवसिया ४य निसीहिया 5 / आपुच्छणा ६य पडिपुच्छा 7 छंदणा८य निमंतणा९ उवसंपया य काले 10 सामायारी भवे दसविहा उ॥१६॥से तंपुव्वाणुपुव्वी। (3) से किंतं पच्छाणुपुव्वी? 2 उवसंपया 10 जाव इच्छा, 1 सेतंपच्छाणुपुव्वी। (४)से किंतं अणाणुपुव्वी? 2 एयाए चेव एगादियाए एगुत्तरियाए दसगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, सेतं अणाणुपुव्वी, सेतं सामायाराणुपुव्वी॥सूत्रम् 206 // // 118 // ) से किं तमित्यादि / तत्र समाचरणं समाचारः, शिष्टजनाचरितः क्रियाकलापस्तस्य भाव इति यण्प्रत्यये स्त्रियामीकारे चल यामाकारच // 164 // सामाचारी।सा च त्रिविधा, ओघनिर्युक्त्यभिहितार्थरूपा ओघसामाचारी१। इच्छामिच्छाद्यर्थविषया दशधासामाचारी (2) / (r) रीआ। (c) सि / (c) इच्छागारो। 0 उपमाने वतिः 509 तत्त्वौ भावे 510 यण् च 511 इति का० रू /
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy