SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 38880838380 श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 163 // [1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् 205 संस्थानानुपूर्वी समचतुरस्रादिसंस्थानानि। संस्थानानुपूर्वीमाह (1) से किं तं संठाणाणुपुव्वी? 2 तिविहा पण्णत्ता, तंजहा- पुव्वाणुपुव्वी 1 पच्छाणुपुव्वी 2 अणाणुपुव्वी 3 / (2) से किं तं पुव्वाणुपुव्वी? 2 समचउरंसे१ णगोहमंडले 2 सादी ३खुजे 4 वामणे 5 हुंडे 6, से तं पुव्वाणुपुव्वी। (3) से किंतं पच्छाणुपुव्वी? 2 हुंडे 6 जाव समचउरंसे 1 से तं पच्छाणुपुव्वी। (4) स किंतं अणाणुपुव्वी?, 2 एयाए चेव एगादियाए एगुत्तरियाए छगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, सेतं अणाणुपुव्वी।सेतं संठाणाणुपुव्वी॥सूत्रम् 205 // ( // 117 // ) से किं तमित्यादि / आकृतिविशेषाः संस्थानानि, तानि च जीवाजीवसम्बन्धित्वेन द्विधा भवन्ति। तत्रेह जीवसम्बधीनि, तत्रापि पञ्चेन्द्रियसम्बन्धीनि वक्तुमिष्टान्यतस्तान्याह, समचउरंसेत्यादि / तत्र समा:शास्त्रोक्तलक्षणाविसंवादिन्यश्चतुर्दिग्वयंवयवरूपाश्चतस्रोऽसयो यत्र तत्समासान्तात्प्रत्यये समचतुरस्र संस्थानम्, तुल्यारोहपणिाहः सम्पूर्णलक्षणोपेताङ्गोपाङ्गावयवः स्वाङ्गलाष्टाधिकशतोच्छ्रयःसर्वसंस्थानप्रधानः पञ्चेन्द्रियजीवशरीराकारविशेष इत्यर्थः (1) / नाभेरुपरि न्यग्रोधवन्मण्डलमाद्यसंस्थानलक्षणयुक्, तेन विशिष्टाकारं न्यग्रोधमण्डलम्, न्यग्रोधो वटवृक्षः / यथा चायमुपरि वृत्ताकारतादिगुणोपेतत्वेन विशिष्टाकारो भवत्यधस्तु न तथा, एवमेतदपीति भावः (2) / सह, आदिना नाभेरधस्तनकायलक्षणेन वर्तत इति सादि, ननु सर्वमपि संस्थानमादिना सहैव वर्तते ततो निरर्थकं सादित्वविशेषणम् / सत्यम्, किंत्वत एव विशेषणवैफल्यप्रसङ्गादाद्यसंस्थानलक्षणयुक्त आदिरिह गृह्यते / ततस्तथाभूतेनादिना सह यद्वर्तते नाभेस्तूपरितनकाय आद्यसंस्थानलक्षणविकलं तत्सादीति तात्पर्यम् (3) / यत्र पाणिपादशिरोग्रीवं समग्रलक्षणपरिपूर्ण शेषं तु हृदयोदरपृष्ठलक्षणं कोष्ठं लक्षणहीनं तत्कुब्जम् Oनि / 0 वर्तिनोऽवयवरूपा। 0 युक्तत्वेन / // 163 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy