SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 159 // [[1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। (1) अहवा ओवणिहिया कालाणुपुव्वी तिविहा पण्णत्ता / तंजहा- पुव्वाणुपुष्वी 1, पच्छाणुपुव्वी 2, अणाणुपुव्वी 3 / (2) से किं तं पुव्वाणुपुव्वी? 2 समए आवलिया आणा पाणू थोवे लवे मुहुत्ते दिवसे अहोरत्ते पक्खे मासे उर्दू अयणे संवच्छरे जुगे वाससते वाससहस्से वाससतसहस्से पुव्वंगे पुव्वे, तुडियंगे तुडिए, अडडंगे अडडे, अववंगे अववे हुहुयंगे हूहुए, उप्पलंगे उप्पले, पउमंगे पउमे, णलिणंगे णलिणे, अत्थनिउरंगे अत्थनिउरे, अउयंगे अउए, नउयंगे नउए, पयंगे पउए, चूलियंगे चूलिए, सीसपहेलियंगे सीसपहेलिया, पलिओवमे सागरोवमे ओसप्पिणी उस्सप्पिणी पोग्गलपरियट्टे तीतद्धा अणागतद्धा सव्वद्धा, सेतं पुव्वाणुपुव्वी। (3) से किंतंपच्छाणुपुव्वी, 2 सव्वद्धा अणागतद्धा जाव समए, सेतं पच्छाणुपुव्वी / (4) से किंतं अणाणुपुव्वी? 2 एयाए चेव एगादियाए एगुत्तरियाए अणंतगच्छगयाए सेढीए अण्णमण्णब्भासो, दुरूवूणो, सेतं अणाणुपुव्वी, से तं ओवणिहिया कालाणुपुव्वी / सेतं कालाणुपुव्वी। सूत्रम् 202 // ( // 114 // ) से किं तमित्यादि। एकः समयः स्थितिर्यस्य द्रव्यविशेषस्य स तथा / एवं यावदसङ्खयेया: समयाः स्थितिर्यस्य स तथेति पूर्वानुपूर्वी। शेषभावना त्वत्र पूर्वोक्तनुसारेण सुकरैव / अथ कालविचारस्य प्रस्तुतत्वात्समयादेश्च कालत्वेन प्रसिद्धत्वादनुषङ्गतो विनेयानांसमयादिकालपरिज्ञानदर्शनाच्च तद्विषयत्वेनैव प्रकारान्तरेण तामाह, अहवेत्यादि। तत्र समयो वक्ष्यमाणस्वरूप:सर्वसूक्ष्मः कालांशः, सच सर्वप्रमाणानां प्रभवत्वात्प्रथमं निर्दिष्टः१, तैरसङ्खयेयैर्निष्पन्ना आवलिका 2, सङ्खयेया आवलिकाः, आणत्ति, आनः, एक उच्छ्वास इत्यर्थ: 3, ता एव सङ्खयेया नि:श्वासः, अयंच सूत्रेऽनुक्तोऽपि द्रष्टव्यः, स्थानान्तरप्रसिद्धत्वादिति 4, द्वयोरपि काल: पाणुत्ति, एकः प्राणुरित्यर्थः 5, सप्तभिः प्राणुभिः स्तोक: 6, सप्तभिः स्तोकैर्लव: 7, ®सूत्रं 201/202 तया तथा सूत्रं २०२/२०१तयेति क्रमव्यत्ययोऽस्ति / Oण। (r) दिवसे' पदं न वर्तते। 0 ऊ। 7 हु। 0 अतीतद्धा। सूत्रम् 201-202 1.1.5 कालानुपूर्वी। औप० अनौ०। १.१.५आ.१ सङ्घह० औ० कालानुपूर्वी। समयावलिकादारभ्य शीर्षप्रहेलिकापल्योपम सागरो|पमोत्सर्पिणी प्रभृतीनां व्याख्यानम्। // 159 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy