________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 160 // सङ्घह० औ० सप्तसप्तत्या लवानां मुहूर्तः 8, त्रिंशता मुहूर्तेरहोरात्र: 9, तैः पञ्चदशभिः पक्ष:१०, ताभ्यां द्वाभ्यां मास:११, मासद्वयनर्तुः 12, [1] उपक्रमः / ऋतुत्रयमानमयनम् 13, अयनद्वयेन संवत्सर:१४, पञ्चभिस्तैर्युगम् 15, विंशत्या युगैर्वर्षशतम् 16, तैर्दशभिर्वर्षसहस्रम् 17, तेषां शतेन वर्षशतसहस्रम्, लक्षमित्यर्थः 18, चतुरशीत्या च लक्षैः पूर्वाङ्गभवति 19, तदपि चतुरशीतिलक्षैर्गुणितं पूर्वंभवति 20, 1.1 आनुपूर्वी। तच्च सप्ततिकोटिलक्षाणि षट्पञ्चाशच्च कोटिसहस्राणि वर्षाणाम्, उक्तं च, पुव्वस्स उ परिमाणं सयर खलु हुंति कोडिलक्खाउ। सूत्रम् 201-202 छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणं॥१॥ (जिन संग्र० 316) / स्थापना 70560000000000, इदमपि चतुरशीत्या |1.1.5 लक्षैर्गुणितं त्रुटिताङ्गभवति 21, एतदपि चतुरशीत्या लक्षैर्गुणितं त्रुटितम् 22, तदपि चतुरशीत्या लक्षैर्गुणितमटटाङ्गम् 23, कालानुपूर्वी। औप० अनौ०। एतदपि तेनैव गुणकारेण गुणितमटटम् 24, एवं सर्वत्र पूर्वः पूर्वो राशिश्चतुरशीतिलक्षस्वरूपेण गुणकारेण गुणित उत्तरोत्तरराशि- |१.१.५आ.१ रूपतां प्रतिपद्यत इति प्रतिपत्तव्यम्, ततश्चाववाङ्गम् 25, अववम् 26, हूँहुकाङ्गम् 27, हूहकम् 28, उत्पलाङ्गम् 29, उत्पलम् / कालानुपूर्वी। 30, पद्माङ्गम् 31, पद्मम् 32, नलिनाङ्गम् 33, नलिनम् 34, अर्थनिपूराङ्गम् 35, अर्थनिपूरम् 36, अयुताङ्गम् 37, अयुतम् 38, समयावलिका दारभ्य शीर्षनयुताङ्गम् 39, नयुतम् 40, प्रयुताङ्गम् 41, प्रयुतम् 42, चूलिकाङ्गम् 43, चूलिका 44, शीर्षप्रहेलिकाङ्गम् 45, एवमेते प्रहेलिकापल्यो पम सागरोराशयश्चतुरशीतिलक्षस्वरूपेण गुणकारेण यथोत्तरं वृद्धा द्रष्टव्यास्तावद्यावदिदमेव शीर्षप्रहेलिकाङ्गचतुरशीत्या लक्षैर्गुणितं पमोत्सर्पिणी शीर्षप्रहेलिकाभवति४६, अस्या:स्वरूपमङ्कतोऽपि दर्श्यते 758263253073010241157973569975696406218-1 प्रभृतीनां व्याख्यानम्। 966848080183296 अग्रेच चत्वारिंशंशून्यशतम् 140, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसङ्ख्या-8 ®त्रम् / ॐत्या। 0 पूर्वस्य तु परिमाणं सप्तभिः खलु भवन्ति कोटिलक्षाः / षट्पञ्चाशच्च सहस्राणि बोद्धव्या: वर्षकोटीनाम् // 1 // 0री। भवती'त्यधिकम्। O हुहुकाङ्गं 27, हुहुकं 28, / // 160 //