SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 157 // लोके सर्वदा तल्लाभादिति / अवक्तव्यकद्रव्यचिन्तायां जहण्णेणं एग समयं ति, द्विसमयस्थितिकं किञ्चिदवक्तव्यकद्रव्यं [1] उपक्रमः। परिणामान्तरेण समयमेकं स्थित्वा यदा पूर्वानुभूतमेव द्विसमयस्थितिकपरिणाममासादयति तदा समयो जघन्यान्तरकालः। शा० उपक्रमः। उक्कोसेणं असंखेज्जं कालं ति, तदेव यदा परिणामान्तरेणासङ्खयेयं कालं स्थित्वा पुनस्तमेव पूर्वानुभूतं परिणाममासादयति 1.1 आनुपूर्वी। तदाऽसङ्ख्यात उत्कृष्टान्तरकालो भवति, आक्षेपपहिारावत्राप्यनानुपूर्वीवदृष्टव्याविति / नानाद्रव्यान्तरं तु नास्ति, सर्वदा सूत्रम् 196-198 लोके तद्भावादिति। उक्तमन्तरद्वारम्, (7) भागद्वारे तु यथा द्रव्यक्षेत्रानुपूर्दोस्तथैवानुपूर्वीद्रव्याणिशेषद्रव्येभ्योऽसङ्खयेयै गैर- 1.1.5 कालानुपूर्वी। धिकानि व्याख्येयानि, शेषद्रव्याणि त्वानुपूर्वीद्रव्याणामसङ्खयेयभाग एव वर्तन्त इति / भावना त्वित्थं कर्तव्या, इहानानु- औप० अनौ०। पूर्व्यामेकसमयस्थितिलक्षणमेकमेव स्थानं लभ्यते, अवक्तव्यकेष्वपि द्विसमयस्थितिलक्षणमेकमेव तल्लभ्यते, आनुपूर्त्यां तु १.१.५अ.२ नै० व्य० अनौ० त्रिसमयचतुःसमयपञ्चसमयस्थित्यादीन्येकोत्तरवृद्ध्याऽसङ्खयेयसमयस्थित्यन्तान्यसङ्खयेयानि स्थानानि लभ्यन्त इत्यानुपूर्वी- कालानुपूर्वी। i. अर्थपदद्रव्याणामसङ्खयेयगुणत्वम्, इतरयोस्तु तदसङ्खयेयभागवर्तित्वमिति। (8) भावद्वारे सादिपारिणामिकभाववर्तित्वं त्रयाणामपि प्ररूपणतादि पञ्चभेदाः। पूर्ववद्भावनीयम् / (9) अल्पबहुत्वद्वारे सर्वस्तोकान्यवक्तव्यकद्रव्याणि, द्विसमयस्थितिकद्रव्याणां स्वभावत एव स्तोकत्वा १.१.५अ.२.५. दनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकानि, एकसमयस्थितिकद्रव्याणां निसर्गत एव पूर्वेभ्यो विशेषाधिकत्वाद्, आनुपूर्वीद्रव्याणांतु पूर्वेभ्योऽसङ्ख्यातगुणत्वं भागद्वारे भावितमेव, शेषं तु क्षेत्रानुपूर्व्याधुक्तानुसारतः सर्वं वाच्यमिति / अत एव केषु-भावाल्प बहुत्वद्वाराणि। चिद्वाचनान्तरेषु भागादिद्वारत्रयं क्षेत्रानुपूर्व्यतिदेशेनैव निर्दिष्टं दृश्यते, न तु विशेषतो लिखितमिति / से तमित्यादि निगमनम्। उक्ता नैगमव्यवहारनयमतेनानौपनिधिकी कालानुपूर्व्यथ सङ्गहनयमतेन तामेव व्याचिख्यासुराह ®ष्टोऽ। ६-९अनुगमस्यान्तरभाग // 157 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy