SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 155 // असंखेज्जं कालंत्यसङ्खयेयकालात्परत एकेन परिणामेन द्रव्यावस्थानस्यैवाभावादिति हृदयम् / नानाद्रव्याणि तु सर्वकालं [1] उपक्रमः / भवन्ति,प्रतिप्रदेशं लोकस्य सर्वदा तदशून्यत्वादिति।अनानुपूर्व्यवक्तव्यकचिन्तायाम्, अजहन्नमणुक्कोसेणंति, जघन्योत्कृष्ट शा० उपक्रमः। चिन्तामुत्सृज्येत्सर्थः। न येकसमयस्थितिकस्यैवानानुपूर्वीत्वे द्विसमयस्थितिकस्यैव चावक्तव्यकत्वेऽभ्युपगम्यमाने जघन्यो |1.1 आनुपूर्वी। त्कृष्टचिन्ता सम्भवतीति भावः / नानाद्रव्याणि तूभयत्रापि सर्वकालं भवन्ति, प्रतिप्रदेशं तैरपि सर्वदा लोकस्याशून्यत्वादिति // 195 / / (6) अन्तरद्वारे (1) णेगमववहाराणं आणुपुब्विदव्वाणमंतरं कालतो केवचिरहोंति ? एगदव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं दो समया, नाणादव्वाइं पडुच्च नत्थि अंतरं / (2) णेगमववहाराणं अणाणुपुत्वीदव्वाणंअंतरं कालतो केवचिरहोंति ? एगदव्वं पडुच्च तहण्णेणं दो समया उक्कोसेणं असंखेनं कालं, णाणादव्वाइं पडुच्च णत्थि अंतरं / (3) णेगमववहाराणं अवत्तव्वगदव्वाणं पुच्छा, एगदव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं असंखेल्नं कालं, णाणादव्वाई पडुच्च णत्थि अंतरं / / सूत्रम् 196 // णेगमववहाराणं आणुपुव्विदव्वाइंसेसदव्वाणं कइभागे होजा? पुच्छा, जहेव खेत्ताणुपुव्वीए॥सूत्रम् 197 / / भावोवि तहेव अप्पाबहु पि तहेव नेयव्वं, जाव से तं अणुगमे / से तंणेगमववहाराणं अणोवणिहिया कालाणुपुव्वी। सूत्रम् 198 // // 111 // ) एगॅदव्वं पडुच्च जहण्णेणं एवं समयंति, अत्र भावना, इह त्र्यादिसमयस्थितिकं विवक्षितं किञ्चिदेकमानुपूर्वीद्रव्यं तं परिणाम 0ौर। जघन्यतो(न्यो)। ब्वी। चि। 7 होइ। 0 एग। 7 दव्वाणमंतरं। (c) 'णेगम... // १९७॥...नेयव्वं' स्थाने 'भागभावअप्पाबहुं चेव जहा। खेत्ताणुपुव्वीए तहा भाणिअव्वाई', इत्यस्ति। 7190-98 सूत्राणां स्थाने एकमेव 111 सूत्राङ्कमस्ति / सूत्रम् |196-198 1.1.5 कालानुपूर्वी। औप० अनौ०। १.१.५अ.२ नै० व्य० अनौ० कालानुपूर्वी। i. अर्थपदप्ररूपणतादि पञ्चभेदाः। १.१.५अ.२.५. ६-९अनुगमस्यान्तरभागभावाल्प बहुत्वद्वाराणि। // 155 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy