________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 152 // [1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् 193-194 1.1.5 कालानुपूर्वी। औप० अनौ०। १.१.५अ.२ सूक्ष्मधिया पर्यालोचनीयमिति // 180-192 // (3) क्षेत्रद्वारे णेगमववहाराणं आणुपुव्विदव्वाई लोगस्स किं संखेज्जइभागे होज्जा? पुच्छा?, एग दव्वं पडुच्च लोगस्स संखेजतिभागे वा होजा जाव असंखेजेसु वा भागेसु होज्जा देसूणे वा लोए होज्जा, नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा, एवं अणाणुपुव्वी अवत्तव्वयदव्वाणि भाणियव्वाणि जहा णेगमववहाराणं खेत्ताणुपुव्वीए। सूत्रम् 193 // एवं फुसणा कालाणुपुव्वीएवितहा चेव भाणितव्वा / / सूत्रम् 194 / / एगदव्वं पडुच लोगस्सअसंखेजइभागे होजा, जाव देसूणे वा लोगे होजत्ति, इह त्र्यादिसमयस्थितिकद्रव्यस्य तत्तदवगाहसम्भवतः सङ्खयेयादिभागवर्तित्वं भावनीयम्, यदा तुत्र्यादिसमयस्थितिकः सूक्ष्मपरिणामः स्कन्धो देशोनलोकेऽवगाहते तदैकस्यानुपूर्वीद्रव्यस्य देशोनलोकवर्तित्वं भावनीयम् / अन्ये तु पएसूणे वा लोगे होज्जत्ति, पाठं मन्यन्ते, तत्राप्ययमेवार्थः, प्रदेशस्यापि विवक्षया देशत्वादिति / सम्पूर्णेऽपि लोके कस्मादिदं न प्राप्यत इति चेदुच्यते, सर्वलोकव्याप्यचित्तमहास्कन्ध एव प्राप्यते, सच तव्यापितयैकमेव समयमवतिष्ठते, तत ऊर्ध्वमुपसंहारस्योक्तत्वात् / न चैकसमयस्थितिकमानुपूर्वीद्रव्यं भवितुमर्हति, त्र्यादिसमयस्थितिकत्वेन तस्योक्तत्वात्तस्मात्त्र्यादिसमयस्थितिकमन्यव्यं नियमादेकेनापि प्रदेशेनोन एव लोकेऽवगाहत इति प्रतिपत्तव्यम्। 0वी0 पुच्छा०' स्थाने 'असंखिजइभागे होजा? संखेजेसु भागेसु वा होज्जा? असंखेन्जेसु भागेसु वा होज्जा? सव्वलोए वा होज्जा?', इत्यधिकम्। 0ए। 80 लोगस्से'ति पदं न वर्तते / ७'जाव' स्थाने 'असंखेज्जइभागे वा होज्जा संखेजेसु वा भागेसु होज्जा' इत्यधिकम् / ॐ'दब्वं, आएसंतरेण वा सव्वपुच्छासु होज्जा, एवं अवत्तव्वगदव्वाणि वि जहा खेत्ताणुपुब्बीए फुसणा कालाणुपुव्वीएवि तहा चेव भाणिअब्वा।' इति रूपेण पाठो वर्तते।'तु' इति न वर्तते ।©ने दे। कालानुपूर्वी। i. अर्थपदप्ररूपणतादि पक्षभेदाः। |१.१.५अ.२.५. 3-4 अनुगमस्य क्षेत्रस्पर्शने द्वारे।