SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 151 // पूर्ववदेव / एकसमयस्थितिकं परमाण्वाद्यनन्ताणुकस्कन्धपर्यन्तं द्रव्यमनानुपूर्वी, द्विसमयस्थितिकं तु तदेवावक्तव्यकमिति। [1] उपक्रमः। शेषं पूर्वोक्तानुसारेण सर्व भावनीयम्, यावद्दव्यप्रमाण(१)(२)द्वारे नो संखेज्जाइं, असंखेज्जाइं, नो अणंताई, इति / अस्य भावना, शा० उपक्रमः। इह त्र्यादिसमयस्थितिकानि परमाण्वादिद्रव्याणि लोके यद्यपि प्रत्येकमनन्तानि प्राप्यन्ते तथापि समयत्रयलक्षणायाः 1.1 आनुपूर्वी। स्थितेरेकस्वरूपत्वात्कालस्य चेह प्राधान्येन द्रव्यबहुत्वस्य गुणीभूतत्वात्रिसमयस्थितिकैरनन्तैरप्येकमेवानुपूर्वीद्रव्यम्, एवं सूत्रम् 180-192 चतुःसमयलक्षणायाः स्थितेरेकत्वादनन्तैरपि चतुःसमयस्थितिकद्रव्यैरेकमेवानुपूर्वीद्रव्यम्, एवं समयवृद्ध्या तावन्नेयं यावदसङ्खयेयसमयलक्षणायाः स्थितेरेकत्वादनन्तैरप्यसङ्खयेयसमयस्थितिकैर्द्रव्यैरेकमेवेहानुपूर्वीद्रव्यमिति, एवमसङ्खयेयान्येवात्रा कालानुपूर्वी। औप० अनौ०। नुपूर्वीद्रव्याणि भवन्ति, एवमनानुपूर्व्यवक्तव्यकद्रव्याण्यपि प्रत्येकमसङ्खयेयानि वाच्यानि। १.१.५अ.२ अत्राह, नन्वेकसमयस्थितिकद्रव्यस्यानानुपूर्वीत्वं द्विसमयस्थितिकस्य त्ववक्तव्यकत्वमुक्तम्, तत्र यद्यप्येकद्विसमयस्थितीनि नै० व्य० अनौ० कालानुपूर्वी। परमाण्वादिद्रव्याणि लोके प्रत्येकमनन्तानि लभ्यन्ते तथाप्यनन्तरोक्तत्वदुक्तयुक्त्यैव समयलक्षणाया द्विसमयलक्षणायाश्च i. अर्थपद प्ररूपणतादि स्थितेरेकैकरूपत्वाइव्यबाहुल्यस्य च गुणीभूतत्वादेकमेवानानुपूर्वीद्रव्यमेकमेव चावक्तव्यकद्रव्यं वक्तुं युज्यते, न तु प्रत्येकम 8 पद्यभेदाः। सङ्खयेयत्वम् / अथ द्रव्यभेदेन भेदोऽङ्गीक्रियते तर्हि प्रत्येकमानन्त्यप्रसक्तिः, एकसमयस्थितीनां द्विसमयस्थितीनांच द्रव्याणां |१.१.५अ.२.५. 1-2 अनुगमप्रत्येकमनन्तानां लोके सद्भावादिति / सत्यमेतत्, किन्त्वेकसमयस्थितिकमपि यदवगाहभेदेन वर्तते तदिह भिन्नं विवक्ष्यते, स्थाधे द्वे द्वारे। एवं द्विसमयस्थितिकमप्यवगाहभेदेन भिन्नं चिन्त्यते, लोके चासङ्ख्येया अवगाहभेदाः सन्ति, प्रत्यवगाहं चैकद्विसमयस्थितिकानेकद्रव्यसम्भवादनानुपूर्व्यवक्तव्यकद्रव्याणामाधारक्षेत्रभेदात्प्रत्येकमसङ्गयेयत्वं न विहन्यत इत्यनया दिशातिगहनमिदं 0 इहे' ति पदं न वर्तते / त्वा। // 151 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy