SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 150 // [1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् 180-192 से किं तं समोयारे? 2 णेगमववहाराणं आणुपुव्वीदव्वाइंकहिं समोयरंति? जाव तिण्णिवि सट्ठाणे सट्ठाणे समोयरंति त्ति भाणियव्वं / सेतंसमोयारे॥सूत्रम् 189 // // 110 // ) से किं तं अणुगमे? 2 णवविहे पण्णत्ते, तंजहा-संतपयपरूवणया 1 जाव अप्पाबहुंचेव 9 // 15 // सूत्रम् 190 // णेगमववहाराणं आणुपुव्वीदव्वाई किं अत्थि णत्थि? नियमा तिण्णिवि अत्थि // सूत्रम् 191 // णेगमववहाराणं आणुपुव्विदव्वाइं किं संखेल्जाइं असंखेज्जाइं अणंताई?, तिण्णिविनो संखेन्जाइं असंखेन्जाइं नो अणंताई॥ सूत्रम् 192 // से किंतं कालानुपुव्वीत्यादि / अत्राक्षरगमनिका यथा द्रव्यानुपूर्त्यां तथा कर्तव्या॥१८०-८२॥याव त्तिसमयट्ठिईए आणुपुव्वीत्यादि / त्रयः समयाः स्थितिर्यस्य परमाणुव्यणुकत्र्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तस्य द्रव्यविशेषस्य स त्रिसमयस्थितिव्यविशेष आनुपूर्वीति / आह, ननु यदि द्रव्यविशेष एवात्राप्यानुपूर्वी कथं तर्हि तस्य कालानुपूर्वीत्वं? नैतदेवम्, अभिप्रायापरिज्ञानात्, यत: समयत्रयलक्षणकालपर्यायविशिष्टमेव द्रव्यं गृहीतम्, ततश्च पर्यायपर्यायिणोः कथञ्चिदभेदात्कालपर्यायस्य चेह प्राधान्येन विवक्षितत्वाव्यस्यापि विशिष्टस्य कालानुपूर्वीत्वं न दुष्यति / मुख्यं समयत्रयस्यैवात्रानुपूर्वीत्वम्, किन्तु तद्विशिष्टद्रव्यस्यापि तदभेदोपचारात्तदुक्तं इति भावः। एवं चतुःसमयस्थित्यादिष्वपि वाच्यं यावद्दश समयाः स्थितिर्यस्य परमाण्वादिद्रव्यसङ्घातस्य स तथा, सङ्खयेयाः समयाः स्थितिर्यस्य परमाण्वादेःस तथा, असङ्खयेया:समयाः स्थितिर्यस्य परमाण्वादेः स तथा, अनन्तास्तु समया द्रव्यस्य स्थितिरेव न भवति,स्वाभाव्यादित्युक्तमेवेति / शेषा बहुवचननिर्देशादिभावना जाव'स्थाने 'किं आणु० दव्वेहिं समोअरंति? अणाणु०दव्वेहिं?, एवं, तिण्णिवि सट्ठाणे समोअरंति इति..' वर्तते। ब्वी। 0 रादुक्तं / कालानुपूर्वी। औप० अनौ०। १.१.५अ.२ नै० व्य० अनौ० कालानुपूर्वी। प्ररूपणतादि पञ्चभेदाः। १.१.५अ.२.५. 1-2 अनुगमस्याये द्वे द्वारे। // 150 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy