________________ शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 149 // से किं तंणेगमववहाराणं अट्ठपदरूवणया? 2 तिसमयट्ठिईए आणुपुव्वी जाव दससमयट्ठिईए आणुपुव्वी, संखेन्जसमयट्टिईए [1] उपक्रमः। आणुपुव्वी, असंखेजसमयट्टितीए आणुपुव्वी, एगसमयट्टितीए अणाणुपुव्वी, दुसमयट्टिईए अवत्तव्वए, तिसमयठितीयाओ आणुपुव्वीओ जाव संखेन्जसमयद्वितीयाओ आणुपुव्वीओ, असंखेजसमयट्ठितीयाओ आणुपुव्वीओ, एगसमयट्टितीयाओ |1.1 आनुपूर्वी। अणाणुपुव्वीओ, दुसमयट्टिईयाई अवत्तव्वयाई, सेतंणेगमववहाराणं अट्ठपयपरूवणया॥सूत्रम् 184 / / सूत्रम् 8 180-192 एयाए णं णेगमववहाराणं अट्ठपयपरूवणयाए जाव भंगसमुक्त्तिणया कजति // सूत्रम् 185 // ( // 107 // ) कालानुपूर्वी। से किं तं णेगमववहाराणं भंगसमुक्लित्तणया? 2 अत्थि आणुपुव्वी, अत्थि अणाणुपुव्वी अस्थि अवत्तव्वए, एवं दव्वाणु औप० अनौ०। पुविंगमेणं कालाणुपुत्वीएविते चेव छव्वीसं भंगा भाणियव्वा जाव से तंणेगमववहाराणं भंगसमुक्लित्तणया॥सूत्रम् 186 // १.१.५अ.२ नै० व्य० अनौ० एयाएणं णेगम ववहाराणं जाव किं पओयणं?, एयाए णं णेगम० जाव भंगोवदंसणया कज्जति // सूत्रम् 187 // ( // 108 // ) कालानुपूर्वी। से किंतंणेगमववहाराणंभंगोवदंसणया?२ तिसमयट्टितीए आणुपुल्वी एगसमयट्टितीए अणाणुपुव्वी, दुसमयट्टितीए अवत्तव्वए, प्ररूपणतादि तिसमयट्ठितीओआणुपुव्वीओ, एगसमट्ठितीआअणाणुपुव्वीओ, दुसमयट्ठितीयाई अवत्तव्वयाई, एवंदव्वणु० गमेणं ते चेव छव्वीसं भंगा भाणियव्वा, जाव से तंणेगमववहाराणं भंगोवदसणया॥सूत्रम् 188 // // 109 // ) स्याद्ये द्वे द्वारे। ®जाव संखेज.. असंखेज..आणुपुव्वीओ' पदानि न वर्तन्ते। 0 एआए णं णेगमववहाराणं अट्ठपयपरूवणयाए किं पओअणं?' इत्यधिकम् / ॐ ब्वी 108 // 149 // 'जाव' स्थाने 'भुंगसमुक्त्तिणयाए' इति वर्तते / 0 दुसमयट्टिईआ अवत्तव्वगाई,अहवा तिसमयट्टिईए अ एगसमयट्टिईए अ आणु० अणाणु० अ, एवं तहा चेव दव्वाणु० गमेणं छब्बीसं भंगा..' इत्यादि रूपेण वर्तते। i. अर्थपद पञ्चभेदाः। १.१.५अ.२.५. |1-2 अनुगम