________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 148 // शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् 180-192 से किं तं अणाणुपुव्वी? 2 एयाए चेव एगादियाए एगुत्तरियाए असंखेनगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुव्वी।सेतं ओवणिहिया खेत्ताणुपुव्वी। सेतं खेत्ताणुपुव्वी // सूत्रम् 179 // // 103 // ) ऊर्ध्वलोकक्षेत्रानुपूर्व्या सोहम्मेत्यादि।सकलविमानप्रधानसौधर्मावतंसकाभिधानविमानविशेषोपलक्षितत्वात्सौधर्मः। एवं सकलविमानप्रधानेशानावतंसकविमानविशेषोपलक्षित ईशानः / एवं तत्तद्विमानावतंसकप्राधान्येन तत्तन्नाम वाच्यम्, यावत्सकलविमानप्रधानाच्युतावतंसकाभिधानविमानविशेषोपलक्षितोऽच्युतः।लोकपुरुषस्य ग्रीवाविभागे भवानि विमानानि प्रैवेयकानि। नैषामन्यान्युत्तराणि विमानानि सन्तीत्यनुत्तरविमानानि / ईषद्धाराक्रान्तपुरुषवन्नताऽन्तेष्वितीषत्प्राग्भारेति। अत्र ज्ञापकप्रत्यासत्तेरादौ सौधर्मस्योपन्यासः, ततो व्यवहितादिरूपत्वात्क्रमेणेशानादीनामिति पूर्वानुपूर्वीत्वम्, शेषभावना तु पूर्वोक्तानुसारतः कर्तव्येति क्षेत्रानुपूर्वी समाप्ता // 17 // उक्ता क्षेत्रानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेव क्रमप्राप्तां कालानुपूर्वी व्याचिख्यासुराह, से किंतं कालाणुपुव्वी? 2 दुविहा पण्णत्ता, तंजहा- ओवणिहिया य 1 अणोवणिहिया य २॥सूत्रम् 180 // ( // 104 // ) तत्थ णं जा सा ओवणिहिया सा ठप्पा // सूत्रम् 181 // तत्थ णंजा सा अणोवणिहिया सादुविहा पण्णत्ता, तंजहा-णेगमववहाराणं १संगहस्सय २॥सूत्रम् 182 // ( // 105 // ) से किंतंणेगमववहाराणं अणोवणिहिया कालाणुपुव्वी? २पंचविहा पण्णत्ता, तंजहा, अट्ठपयपरूवणया 1 भंगसमुक्त्तिणया 2 भंगोवदंसणया ३समोतारे 4 अणुगमे ५॥सूत्रम् 183 / / ( // 106 // ) 0160-179 सूत्राणां स्थान एकमेव सूत्राङ्कम् 103 वर्तते। कालानुपूर्वी। औप० अनौ०। १.१.५अ.२ नै० व्य० अनौ० कालानुपूर्वी। i.अर्थपदप्ररूपणतादि पञ्चभेदाः। १.१.५अ.२.५. 1-2 अनुगमस्याद्ये द्वे द्वारे। // 148 //