________________ शा० उप श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 146 // नैरन्तर्येण व्यवस्थिताः, न पुनरमीषामन्तरेऽपरो द्वीपः कश्चनापि समस्तीति भावः / ये तु शेषका भुजगवरादय इत ऊर्ध्वं [1] उपक्रमः। वक्ष्यन्ते ते प्रत्येकमसङ्ख्याततमा द्रष्टव्याः। तथाहि-भुयगवरत्ति पूर्वोक्ताद्रुचकवराीपादसङ्खयेयान्द्वीपसमुद्रान् गत्वा भुजगवरो क्रमः नाम द्वीप: समस्ति / कुसवरत्ति ततोऽप्यसङ्ख्येयाँस्तान् गत्वा कुशवरो नाम द्वीपः समस्ति / अपिचेति समुच्चये। कुंचवरोत्ति, 1.1 आनुपूर्वी। ततोऽप्सङ्गयेयाँस्तानतिक्रम्य क्रौञ्चवरो नाम द्वीप:समस्ति। आभरणमाई यत्ति, एवमसङ्खयेयानॅसङ्गयेयान्द्वीपसमुद्रानुल्लङ्या- सूत्रम् भरणादयश्च, आभरणादिनामसदृशनामानश्च द्वीपा वक्तव्याः। समुद्रास्तु तत्सदृशनामान एव भवन्तीत्युक्तमेवेति गाथार्थः॥ 169-171 इयं च गाथा कस्याश्चिद्वाचनायां न दृश्यत एव, केवलं क्वापि वाचनाविशेषे दृश्यते, टीकाचूर्योस्तु तद्व्याख्यानमुपलभ्यत क्षेत्रानुपूर्वी। इत्यस्माभिरपि व्याख्यातेति / तानेवाभरणदीनाह आभरणवत्थेत्यादिगाथाद्वयम्, असङ्खयेयानामसङ्खयेयानां द्वीपानामन्त १.१.४आ.१ सङ्ग्रह औप० आभरणूवस्त्रगन्धोत्पलतिलकादिपर्यायसदृशनामक एकैकोऽपिद्वीपस्तावद्वक्तव्यो यावदन्ते स्वम्भुरमणोद्वीपः, शुद्धोदकरसः क्षेत्रानुपूर्वी। स्वयम्भुरमण एव समुद्र इति गाथाद्वयभावार्थः / ननु यद्येवं तहसङ्खयेयानसङ्खयेयान्द्वीपानतिक्रम्य ये वर्तन्ते तेषामेव || अधोलोक द्वीपानामेतानि नामान्याख्यातानि, ये त्वन्तरालेषु द्वीपास्ते किंनामका इति वक्तव्यम्? सत्यम्, लोके पदार्थानां शङ्खध्वज क्षेत्रानुपूर्वी। कलशस्वस्तिकश्रीवत्सादीनि यावन्ति शुभनामानि तैः सर्वैरप्युपलक्षितास्ते द्वीपा: प्राप्यन्त इति स्वयमेव द्रष्टव्यम्, यत Ri. पूर्वानुपूर्वी, ii. पश्चानुपूर्वी, उक्तम्, दीवसमुद्दा णं भंते! केवइया नामधिज्जेहिं पण्णता? गोयमा! जावइया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा iii.अनानुपूर्वी। फासा एवइया णं दीवसमुद्दा नामधिज्जेहिं पण्णत्ता इति, सङ्ख्या तु सर्वेषामसङ्खयेयस्वरूपा उद्धारसागराणं अड्डाईजाण जत्तिया / -8 // 146 // Oभुजगवरे'ति। 0 कोंचवरे'त्ति / 0 असङ्ख्येयान्' इति सकृदेव वर्तते। उम्भू। 'असङ्ख्येयान्' इति सकृदेव वर्तते। स्तेषु / 0 द्वीपसमुद्रा भदन्त! कियन्तो नामधेयैः प्रज्ञप्ता:?, गौतम! यावन्ति लोके शुभानि नामानि शुभानि रूपाणि शुभा गन्धाः शुभा रसाः शुभाः स्पर्शा इयन्तो द्वीपसमुद्रा नामधेयैः प्रज्ञप्ताः। 08 उद्धारसागराणामर्धतृतीयानां यावन्तः /