________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्र [1] उपक्रमः। शा० उपक्रमः। |1.1 आनुपूर्वी। सूरि वृत्ति युतम्। // 144 // सूत्रम् 169-171 यस्यां सा महातमःप्रभा, अतिकृष्णद्रव्योपलक्षितेत्यर्थः, क्वचित्तमतमेति पाठः, तत्राप्यतिशयवत्तमः, तमस्तमः, तद्रूपद्रव्ययोगात्तमस्तमेति / अत्र प्रज्ञापकप्रत्यासत्ते रत्नप्रभाया आदावुपन्यासः कृतः, ततः परं व्यवहितव्यवहिततरादित्वात्क्रमेण शर्कराप्रभादीनामिति पूर्वानुपूर्वीत्वम्, व्यत्ययेन पश्चानुपूर्वीत्वम्, अमीषां च सप्तानां पदानां परस्पराभ्यासे पञ्च सहस्राणि चत्वारिंशदधिकानि भङ्गानां भवन्ति, तानिचाद्यन्तभङ्गकद्वयरहितान्यनानुपूर्त्यां द्रष्टव्यानीति, शेषभावना पूर्ववदिति // 164168 // से किं तं पुव्वाणुपुव्वी? 2 जंबुद्दीवे लवणे धायइ कालो य पुक्खरे वरुणे।खीर घय खोय नंदी अरुणवरे कुंडले रुयगे // 11 // (12) जंबुद्दीवाओखलु निरंतरा, सेसया असंखइमा। भुयगवर कुसवराविय कोंचवराऽऽभरणमाईया (ईय)॥१२॥ (13) आभरण वत्थ गंधे उप्पल तिलये य पउम निहि रयणे / वासहर दह णदीओ विजया वक्खार कप्पिंदा // 13 // कुरु मंदरआवासा कूडा नक्खत्त चंदसूरा य / देवे नागे जख्खे भूये यसयंभुरमणे य॥१४॥से तं पुव्वाणुपुव्वी // सूत्रम् 169 // से किं तं पच्छाणुपुव्वी?,२ सयं भुरमणे य भूए य जाव जंबूद्दीवे, सेतं पच्छाणुपुव्वी ॥सूत्रम् 170 // से किं तं अणाणुपुव्वी? 2 एयाए चेव एगादियाए एगुत्तरियाए असंखेज्जगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो, से तं अणाणुपुव्वी॥सूत्रम् 171 // तिर्यग्लोकक्षेत्रानुपूर्त्यां जंबूद्दीवे, इत्यादिगाथा / व्याख्या, द्वाभ्यांप्रकाराभ्यां स्थानदातृत्वाहाराद्युपष्टम्भहेतुत्वलक्षणाभ्यां प्राणिनः पान्तीति द्वीपाः, जन्त्वावासभूतक्षेत्रविशेषाः / सह मुद्रया मर्यादया वर्तन्त इति समुद्राः, प्रचुरजलोपलक्षिताः नेति' इति / (c) इयं गाथा न वर्तते। (c) पुढवी। (r) भू। 7 भूए य' इति पदं न वर्तते / 0 रु। 9 लोके। क्षेत्रानुपूर्वी। १.१.४आ.१ सङ्ग्रह० औप० क्षेत्रानुपूर्वी। १.१.४आ.१ अधोलोक क्षेत्रानुपूर्वी। i. पूर्वानुपूर्वी, ii. पश्चानुपूर्वी, iii.अनानुपूर्वी। // 144 //